SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||१९५|| दीप अनुक्रम [ ३०४] श्री ओपनिर्युक्तिः द्रोणीया वृत्तिः ॥ ८१ ॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ३०४] • → मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [१९५] + भाष्यं [ ९४... ] + प्रक्षेपं [ १४... ]" ० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः नं-अशुचिकं भवति, तस्मिंश्च सेहस्य जुगुप्सया अश्रुतार्थस्यान्यथाभावः उन्निष्क्रमणादिर्भवति । संथारुत्ति गयं, इदानीं 'उच्चारपासवणे"त्ति व्याख्यायते कंटगथाणुगवालाविलंमि जइ वोसिरेज्ज आयाए । संजमओ छकाया गमणे पत्ते अहंते य ॥। १९६ । अप्रत्युपेक्षितायां वसती कण्टकस्थाणुव्यालाविले समाकुले प्रदेशे व्युत्सृजत आत्मविराधना भवति, 'संजमओ'त्ति संयमतो विराधना षट्कायोपमर्दे सति रात्रौ भवति, 'गमणे'त्ति कायिकाव्युत्सृजनार्थं गमने दोषाः 'पत्ते'त्ति कायिकाभुवं प्राप्तस्य व्युत्सृजतः 'अयंते यत्ति पुनः कायिकां व्युत्सृज्य वसतिं प्रविशतो पड्कायोपमर्दों भवतीति । अथ तु पुनर्निरोधं करोति, ततश्चैते दोषा भवन्ति --- सुत्तनिरोहे चक्खू वचनिरोहेण जीवियं चयह । उट्ठनिरोद्दे कोई गेलनं वा भवे तिसुवि ॥ १९७ ॥ सुगमा || 'उच्चारपासवणि "त्ति गयं । इदानीमपबाद उच्यते जइ पुण चियालपत्ता पए व पत्ता उवस्मयं न लभे । सुन्नघरदेउले वा उज्जाणे वा अपरिभोगे ॥ १९८ ॥ यदि पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, 'पए व पत्त'ति प्रागेव प्रत्यूषस्येव प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु ?-शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोगे' लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति । आयरिअचिलिमिणीए रण्णे वा निभए समुद्दिसणं । सभए पच्छन्नाऽसइ कमदय कुरुया य संतरिआ ॥ १९९ ॥ For Parts Only ~ 165~ भुक्ताप्रवेशः नि. १९४ १९६ अपवादः नि. १९७० १९९ ॥ ८१ ॥
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy