________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३०३] → “नियुक्ति: [१९३] + भाष्यं [९४...] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१९३||
गुल्म-स्थानं तब्रक्षपाला गुस्मिकास्तैर्ग्रहणमाहननं च भवति विकाले प्रषिशतामयं दोषः । 'गोणादिचमढणा' वलीपर्दादि-181 पापमहारादिश्च, एवमयं विकालप्रवेशे दोषः । “पविसणे"त्ति गयं । इदानीं 'मग्गणे'ति व्याख्यायतेफिडिए अण्णोण्णारण तेण य राओ दिया य पंथंमि । साणाइ वेसकुत्थिन तवोचणं मूसिआ जं च ॥१९४॥
'फिडिए'त्ति विकालवेलायां वसतिमार्गणे-अन्वेषणे 'फिडिता' भ्रष्टो भवेत् तत्र 'अन्योऽन्यं परस्परतः 'आरणं, संशब्दनं तच्छत्वा स्तेनका रात्री मुषितुमभिलषन्ति, दियाय पंथंमित्ति दिवा वा प्रभाते पथि गच्छतस्तान् श्रमणान् मुष्णन्ति 'साणादिति रात्री वसतेरन्येपणे श्वादिदेशति । 'मग्गणे त्ति भणिअं, 'वेसस्थिदुगुंछिए'त्ति व्याख्यायतेऽवयवः, तत्रा-14 'धेसकुत्थिन तवोधणं मूसिगा चेव रात्री वसतिलाभे न जानन्ति किमेतत्स्थानं वेश्यापाटकासन्नमनासन्नं वा, ते चाजानानास्तस्यां धसतौ निवसन्ति, तत्र चायं दोषः-वेश्यासमीपे वसतां लोको भणति-अहो तपोवनमिति । कुत्सितछिपकादिस्थानासन्ने लोको ब्रवीति-स्वस्थाने मूषिका गताः, एतेऽप्येवंजातीया एव । 'वेसिस्थिकुत्सिते'त्ति गतं । स्वाध्यायद्वारं व्याख्यातमेव द्रष्टव्यम् । इदानीं 'संथार'ति व्याख्यायते
अप्पडिलेहिअकंटाविलंमि संधारगंमि आपाए । छक्कायसंजमंमि अ चिलिणे सेहऽन्नहाभावो ॥ १९५॥ अप्रत्युपेक्षितायां वसती कण्टका भवन्ति विलं वा, तत्र संस्तारके क्रियमाणे 'आयाए त्ति आत्मविराधना भवति 'छक्कायत्ति पदकायस्यापि अप्रत्युपेक्षितवसतौ स्वपतः 'संजमंमिति संयमविषया विराधना भवति । 'चिलिणे'त्ति तथा चिली-11
दीप अनुक्रम [३०३]
~164~