SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२९७] .→ “नियुक्ति : [१८८] + भाष्यं [९४...] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||१८८|| माना न गच्छन्ति, किन्त्वेवं भणन्ति-'न तुज्झ सामी' नास्य प्रदेशस्य भवन्तः स्वामिनः, ततश्च असंखई भवति । 'भंड-12 लीए वत्ति अथ मण्डल्या जातायां सत्याम् कोऊहल आगमणं संखोमेणं अकंठगमणाई। ते चेव संखडाई वसहिं वन दंति जं पऽ ॥१८॥ मण्डलिकायां जातायां कौतुकेन सागारिका आगमनं कुर्वन्ति, ततश्च 'संखोभेण'ति संक्षोभेण तेषां प्रबजितानां अकण्ठगमणादि-कण्ठेन भक्तकवलो नोपक्रामति, 'ते चेव संखडाईति त एव चा संखडादयो दोषा भवन्ति 'वसहिं व ण देंति' एवं च सागारिका रुष्टाः सन्तो वसतिं न प्रयच्छन्ति, तत्र ग्रामे 'जं वऽण ति ग्रहणाकर्षणादि कुर्वन्ति । इदानीं तस्मादा-1 मादन्यत्र ग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषाः भारेण चेपणाए न पेहए धाणुकंटआयाए । इरियाइ संजमंमि अ परिगलमाणेण छकाया ॥ १९॥ । उपधिभिक्षाभारेण या वेदना क्षुद्धेदना वा तया न 'पेहइत्ति न पश्यति स्थाणुकण्टकादीन , ततश्चात्मविराधना भवति, 'इरियाईत्ति संयमविषया विराधना ईयादि, तथा परिगलमाने च पानादौ षट्कायविराधना भवति । तथा चैते चान्यत्र ग्रामे गच्छतां दोषा भवन्तिसावयतेणा दुविहा विराहणा जा य उवहिणा उ विणा । तणअग्गिगहणसेवण वियालगमणे इमे दोसा ॥१९॥ ___ श्वापदभयं भवति, तथा तेणा दुविहा भवन्ति-शरीरापहारिण उपध्यपहारिणश्च, 'विराहणा जा य उवहिणा उ विणा' या च 'उपधिना' संस्तारकादिना विना विराधना भवति, का चासौ !-तणअग्गिगहणसेवणा' यथासवं तृणानां ग्रहणे दीप अनुक्रम [२९७] 545454545% ~ 162~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy