SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२९५] → “नियुक्ति: [१८६] + भाष्यं [९४...] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१८६|| श्रीओष- धना, ततश्च बहिरेव भुक्त्वा विकाले प्रविशन्तु, आचार्यस्त्वाह-बहिर्मुञ्जतां दोषाः, कथं ?-मण्डलिवन्धे सति आगमन नियुक्तिः भवति सागारिकाणां, तत्र च संयमात्मविराधना भवति 'वियालगहणे त्ति षिकालबेलायां च वसतिग्रहणे ये दोषा भवन्ति | | नि.१८५द्रोणीयाते वक्ष्यन्ते । द्वारगाथेयं । चोदकपृच्छेति व्याख्यानयनाह अभुक्ता वृत्तिः प्रवेश अइभारेण उ इरिअंन सोहए कंटगाइ आयाए । भत्तट्रिअ वोसिरिआ अइंतु एवं जढा दोसा ॥ १८७॥ " ४१८६-१८८ चोदक एवमाह यदुत गच्छसमीपादुपधिं प्रवेशयन् तदतिभारेण बुभुक्षया च पीडितः सन्नीर्यापथिकां न शोधयति है यतोऽतः संयमविराधना भवति, तथा कण्टकादीनि च न पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना भवति, तस्माद् 'भत्तष्ठियत्ति बहिरेव भुक्ताः सन्तः, तथा 'बोसिरिय'त्ति उच्चारप्रश्रवणं कृत्वा ततः 'अइंतु'त्ति प्रविशन्तु, क -वसतो,४ एवं जढा दोस'त्ति एवं क्रियमाणे दोषा:-आत्मविराधनादयः परित्यक्ता भवन्ति । एवमुक्ते सत्याहाचार्यःआयरिअवयण दोसा दुविहा नियमा उ संजमायाए । बच्चह न तुज्झ सामी असंखडं मंडलीए वा ॥१८८॥ ___आचार्यस्य वचनं आचार्यवचनं, किं तदित्याह-'दोसा' बाह्यतो भुञ्जता दोषा भवन्ति द्विविधाः 'नियमाद्' अवश्यतया, 'संजम'त्ति संयमविराधनादोषः 'आयाए'त्ति आत्मविराधनादोषः । तत्र संयमविराधनादोष एवं भवति-तत्र च भोजनसस्थाने सागारिका यदि बहवस्तिष्ठन्ति ततस्ते साधवो भिक्षामटित्वा गताः सन्तो यद्येवं भणन्ति-यदुत वचह-हे सागारिका। ॥७९॥ गच्छतास्मात्स्थानात् , ततश्चैवमुच्यमाने संयमविराधना भवति । आत्मविराधना चैवं भवति-यदा ते सागारिका उच्य-| RAKAR दीप अनुक्रम [२९५] ALTamaa ~ 161~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy