________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२५८] → "नियुक्ति: [१६७] + भाष्यं [७८..] + प्रक्षेपं [१३]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१६७||
दीप अनुक्रम [२५८]
श्रीओप- ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते, 'जं चण'ति यच्चान्यत् शङ्कादि जातं पत्तनगतं तत्सर्वमुप- शय्यातराजायत इति गच्छद्भिश्च शय्यातर आपृच्छनीयः । स च विधिना, यतोऽविधिना पृच्छत एते दोषाः
पृच्छादि 18 अविहीपुच्छा उग्गाहिएण सिज्जातरी उ रोपज्जा । सागारियस्स संका कलहे य सएजिआ खिसे ॥ १६७॥ नि. १६६
| अविधिपृच्छा इयं वर्तते, यदुत-'जग्गाहितेन' उत्क्षिप्तेन उपकरणेन पृच्छति, तत्र 'सेज्जातरी उ रोएजा' तेनाकस्मिकेन। ॥७२॥ गमनेन शय्यातर्यो रोदनं कुर्युः, ततश्च 'सागारिकस्य शय्यातरस्य शङ्कोपजायते, कलहे च सति 'सइजिआए' सह सखि-|
क्रियया 'विस'त्ति यथा न शोभना त्वं येन त्वया तत्र काले भिक्षोर्गच्छतो रुदितं, किं च-ते स पिता भवति? येन तारोदिषीति । अधानागतमेव कथयन्ति-अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाः
हरिअच्छेयण छप्पइय घचणं किच्चणं च पोत्ताणं । छण्णेयरं च पगयं इच्छमणिच्छे य दोसा उ॥ १६८॥ । तद्धि शय्यातंरकुटुम्ब साधवो यास्यन्तीति विमुक्तशेषव्यापार सत् गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति,
ततश्च क्षणिकं सत् स्वगृहजातहरितच्छेदं करोति । तथा निर्व्यापारत्वादेव च ता रण्डाः पट्पदीनां परस्परनिरूपणेनोप*मर्दै कुर्वन्ति । 'किचणं च पोत्ताण ति तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वखाणि शोधयन्ति । 'छण्णेयरं च
पगर्य' प्राकृतं-भोजन छन्नं कुर्वन्ति, अप्रगटमित्यर्थः, 'इतरं वत्ति प्रकटमेव भोजनं संयतार्थं कुर्वन्ति, तत्र चेच्छतामनिच्छतां च दोषा भवन्ति, कथं, यदि तदोजनं गृह्णन्ति ततस्तदकल्पनीयम् , अथ न गृहन्ति ततो रोषभावं कदाचि-| प्रतिपद्यते । एते दोषा अनागतकथने, ततश्च कः पृच्छाविधिरित्याह
॥ ७२
airasurary.com
अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित "आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रितं वर्तते
~147~