SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र || १५२|| दीप अनुक्रम [२४३] श्री ओघनियुक्तिः द्रोणीया वृत्तिः ॥ ६९ ॥ मूलं [ २४३] ● → मुनि दीपरत्नसागरेण संकलित “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) "निर्युक्तिः [१५२] + भाष्यं [ ७८ ] + प्रक्षेपं [१२...]" ८० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्तमपि सामथ्याक्षिप्तम्, एवं वसतिं प्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति, अथवा इदमसौ शय्यातरी विचारयति -कियन्तं कालमत्र स्थास्यन्ति भवन्तः १, अस्मिन् विचारे तस्स परिकहणा जाव गुरुण य तुज्झ य केवइया तत्थ सागरेणुवमा । केवइकालेोहिह ? सागार ठवंति अष्णेवि ॥ १५३ ॥ यावद् गुरूणां ते-तव च प्रतिभाति तावदवस्थानं करिष्यामः, अथैवमसौ विचारयति -वियालणा, यदुत 'केवइआ ' कियन्त इहावस्थास्यन्ते ?, तस्स परिकहणा क्रियते, सागरेणोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति कचि* त्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्ध हुप्रब्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति । अथासौ पुनरपि | 'विआलण 'त्ति विचारयति-यथा 'केवइकालेणेहिह 'त्ति कियता कालेनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र 'सागार * ठर्विति' सविकल्पं कुर्वन्तीत्यर्थः, कथं कुर्वन्ति ?--'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालोचनेनागमिष्याम इति ॥ पुदि इच्छ अव भणिज्जा हवंतु एवइया । तत्थ न कप्पड़ वासो असई खेत्ताऽणुन्नाओ ॥ १५४ ॥ यदा त्वसौ पूर्वदृष्टानेच्छति यैः प्राग् मासकल्पः कृत आसीत्, स्वभावेनेर्ष्यालुः स दृष्टप्रत्ययानिच्छति, नान्यान्, तत्र न कल्पते वासः । अथवा भणेदसौ - एतावन्त एवात्र तिष्ठन्तु तत्र 'न कल्पते वासः' न युज्यतेऽवस्थानं, यतः साधवः कदाचित्स्तोकाः कदाचिद्वद्द्वो भवन्ति । अथान्यानि क्षेत्राणि न सन्ति तदा 'असति' क्षेत्राणामन्येषामभावे 'अणुन्नाउ'त्ति Education International For Parks Use Only ~ 141 ~ ৩% %% এ द्रव्याद्यनुज्ञापन भा. ७८ शय्यातरेण कालादिविचार: नि. १५३ १५४ ।। ६९ ।। wor
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy