________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२११] . "नियुक्ति: [१३९] + भाष्यं [६७...] + प्रक्षेपं [४...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१३९||
श्रीओघ- नियुक्ति द्रोणीया
वृत्तिः ॥६५॥
-
--
-+
कतरा दिक् 'प्रशस्ता' शोभना ?, सुक्षेमपथेत्यर्थः, तेऽप्याहुः 'अमुई अमुका दिक् सुक्षेमेति । एवं सर्वेषां यदा 'अनुमता' आपृच्छा अभिरुचिता भवति, पधे(पन्था इत्यर्थः, तदा गमनं कर्तव्यम् । तत्र 'चतसृष्वपि दिक्षु पूर्वदक्षिणपश्चिमोत्तरासु प्रत्युपेक्षकाः नि. १३६. प्रयान्ति, अथवा चतसृणां दिशामुपद्रवादिसम्भवे तिसृषु यान्ति, तदभावे द्वयोर्दिशोर्यान्ति, तदभावेऽप्येकस्यां दिशि। तासु
१३८ |च दिक्षप्रजन्तः कियन्तो ब्रजन्त्यत आह-'सत्तग पणगं तिग जहणं' एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभावे ||
वालादेरप्रे. पञ्च पश्च प्रजन्ति, पश्चानामभावे जघन्येन त्रयस्त्रयः प्रयान्तीति । अत्र च ये आभिग्रहिकास्ते प्रहेतन्याः, तेषां त्वभावे-
पर्ण
se. अणभिग्गहिए वावारणा उ तत्थ उ इमे न धावारे । पालं हमगी जोगिं वसहं तहा खमगं ॥१४॥
'अणभिग्गहिए'त्ति यैरभिग्रहो न गृहीतस्तान् व्यापारयेद्-गमनाय चोदयेदित्यर्थः । तत्र तु बालं वृद्धं अगीतार्थ भा. ६८ योगिनं 'वृषभ वैयावृत्त्यकर तथा 'क्षपक' मासक्षपकादिकम्, एतान व्यापारयेद्गमनाय । इदानीमेतामेव गाथां भाष्य-5 कृद् व्याख्यानयनाहहीलेज व खेलेज व कज्जाकजं न याणई वालो। सोवाऽणुकंपणिजो न दिति वा किंचि बालस्स ॥१८॥(भाकाम
बाले प्रेष्यमाणेऽयं दोषो-हियते म्लेच्छादिना क्रीडेत वा बालस्वभावत्वात् कार्याकार्य च-कर्त्तव्याकर्त्तव्यं वा न जानाति बाला, स च वाला क्षेत्रप्रत्युपेक्षणार्थं प्रहितः सन् अनुकम्पया सर्वं लभते, आगत्य चाचार्याय कथयति यदुत सर्वे लभ्यते, गतश्च तत्र गच्छो यावन्न किञ्चिलभते, चेल्लकस्यैवानुकम्पया स लाभ आसीत् , अथवा न ददाति वा किश्चिद्वालाय परिभवेनासस्तं न व्यापारयेत् । वृद्धोऽपि न प्रेषणीयो, यतस्तत्रैते दोषाः
+
दीप अनुक्रम
+
[२११]
1
॥६४॥
For P
OW
~ 131~