SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२०७] → “नियुक्ति : [१३५] + भाष्यं [६७...] + प्रक्षेपं [४...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: 94%++ प्रत गाथांक नि/भा/प्र ||१३५|| + चिन्तयंति-मूलयपत्तसरिसया' मूल-आधं यत्पर्ण निस्सारं परिपक्वायं तत्तुल्या वयमत एव च परिभूतास्ततश्च ब्रजामः इत्येवं स्थविराश्चिन्तयन्ति, यदिवा 'मूलयपत्तसरिसया' मूलकपत्रतुल्या शाकपत्रप्राया धयम् , अथ मतं स्थविरा न प्रष्टव्या एव, तत्तु न, यत आह जुषणमा विहणं जं जूहं होइ सुहुवि महल्लं । तं तरुणरहसपोइयमयगुम्मइ सुहं हं ॥१३६ ॥ | जीर्णमृगैर्विहीनं यथं भवति सुष्वपि महत्तथं तरुणरभसे-रोगे पोतितं-निमग्नं मदेन गुल्मयितं-मूढं 'सुखं हन्तुं'। विनाशयितुं-सुखेन तस्यापाद्यते । यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम् !,थुइमंगलमामंतण नागच्छद जो य पुच्छिओ न कहे । तस्सुरिं ते दोसा तम्हा मिलिएसु पुच्छेजा ॥१३७॥ स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा ततश्चामन्त्रयति, आकारिते च दूरस्थो यदि नागच्छति कश्चिद्यो वा पृष्टः सन्न कथयति ततस्तस्योपरि ते दोषाः, तस्मान्मिलितेषु प्रच्छनीयमेकत्रीभूतेषु । केई भणति पुर्व पडिलेहिअ एवमेव गंतवं । तं च न जुबह वसही फेडण आगंतु पडिणीए ॥ १८॥ केचनाचार्या एवं युवते-प्राक् प्रत्युपेक्षिते यस्मिन् क्षेत्रे प्रागपि स्थिता आसन् तस्मिन् पुनरप्रत्युपेक्ष्य गम्यते, तच्च न युज्यते, यस्मात्तत्र कदाचित् 'वसही फेडण'त्ति सा प्राक्तनी वसतिरपनीता, आगन्तुको वा प्रत्यनीकः संजातः, अत एव दोपभयात्पूर्वदृष्टाऽपि वसतिः प्रत्युपेक्षणीया । इदं च ते प्रष्टच्याःकियरी दिसा पसत्या? अमुई सवेसि अणुमई गमणं । चउदिसि ति दु एग वा सत्तग पणगं तिग जहणं ॥१३९॥ दीप अनुक्रम [२०७] BAR ~130~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy