SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७९] - "नियुक्ति: [१११] + भाष्यं [६४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१११|| स्थानकार णानि | भा.६५-६६ नि.११२ स्थितो भवति । 'वासति वर्षाकालः संजातस्ततस्तत्प्रतिबन्धात्स्थानस्थितो भवति-तत्रैव ग्रामादावास्ते । इयं द्वारगाथा, | इदानी नियुक्तिकार एव कानिचिट्ठाराणि व्याख्यानयनाहतत्थेच अंतरा वा असिवादी सोउ परिरयस्सऽसई।संचिक्खे जाव सिवं अहवाची तेतओ फिडिआ ॥११॥ 'तत्रेति योऽसौ विवक्षितो देशः 'अन्तरा' अन्तराले वा असिवादयो जाता इति 'श्रुत्वा' आकर्ण्य, आदिग्रहणादवमोदरिकाराजद्विष्टभयानि परिगृह्यन्ते 'परिरयस्सऽसईत्ति भमाडयस्स 'असति' अभावे तिष्ठति, एतदुक्तं भवति-यदि गन्तुं शक्नोति भ्रमिणा ततोऽपान्तराल परिहत्याभिलषितं स्थानं गच्छति । अध न शक्यते गन्तुं ततः 'संचिक्खे'त्ति संतिष्ठेत् , कियन्तं कालं यावदत आह-'जाव सिवं' 'यावच्छिवं निरुपद्रवं जातमिति । 'अहवावी ते ततो फिडिआ' अथवा 'ते' आचार्यादयः 'तस्मात्' क्षेत्रात् 'अपगताः' भ्रष्टा इति, ततश्च वार्तोपलम्भ यावत्तिष्ठति । इदानीं भाष्यकृच्छेपद्वाराणि व्याख्यानयन्नाहपुषणा व नई चउमासबाहिणी नयि अ कोइ उत्तारे।तत्वंतराव देसोव उडिओन य लगभइ पबत्ती ॥६५॥ (भा०) 'पूर्णा' भृता, का ?-नदी, किंविशिष्टा ?-चतुर्मासवाहिनी, न कश्चिदुत्तारयति, ततोऽपान्तराल एव तिष्ठति । तत्र' | अन्तराले वा देशः 'उत्थितः' उद्वसितः, न च 'प्रवृत्तिः वार्ता लभ्यते अतस्तिष्ठति तावत्,फिडिएमु जा पवित्तीसयं गिलाणो परं व पडियरइ । कालगया व पवत्ती ससंकिए जाब निस्संकं॥६६॥(भा०) 'फिडितेसु' तस्मात्क्षेत्रादपगतेषु सत्सु 'जा पवत्ती' यावद्वार्ता भवति तावत्तिष्ठति, तथा 'सयं गिलाणों' स्वयमेव ग्लानो RECRSALESE दीप अनुक्रम [१७९] AN REaramarshana marary.orm ~ 120~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy