________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७८] - "नियुक्ति: [११०] + भाष्यं [६४...] + प्रक्षेपं [३...]" । मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||११०||
श्रीओप-1'झाण'त्ति अथ तद्धर्मकथायाः प्रतिघातं कर्तुं न शक्नोति ततो ध्यानं करोति, ध्यायन्नास्ते धर्मध्यानं, अथ तथाऽपि धर्मकथां स्थानविधिः नियुक्तिः 18 करोति ततः 'अज्झयण त्ति धर्मकथाव्याघातार्थमध्ययनं करोति, अथ तथाऽपि न तिष्ठति ततः कौँ स्थगयति
नि. १०९. द्रोणीया
११० धर्मकथाव्याघातार्थमिति । अथवा 'सुवणाहरणा यत्ति सुप्तः सन् आहरणा-घोरयति घोरणं करोति महता शब्देन, सोऽपि वृत्तिः
| निर्विण्णः सन् उपसंहरति धर्मकथामिति । उक्तं वसतिद्वारं, षष्ठे द्वारे स्थानस्थितो भवति इदमुक्तं, स च एभिः कारणैः- णानि ॥५४॥ असिवे ओमोयरिए रायदुहे भए नदुहाणे । फिडिअगिलाणे कालगवासे ठाणहिओ होइ ॥ १११॥ नि. १११
'असिवे' देवताजनितोपद्रवे सति तस्मिन् यत्राभिप्रेतं गमनं कदाचिदपान्तराले या भवति ततश्चानेन कारणेन स्थान₹ स्थितो भवति, 'ओमोयरिए'त्ति दुर्भिक्षं विवक्षिते देशे जातमपान्तराले वा ततश्च स्थानस्थितो भवति, 'रायदुहे'त्ति राजद्विष्ट
कदाचित्तत्र भवत्यभिप्रेतदेशे अन्तराले वा तेनैव कारणेन स्थानस्थितो भवति, 'भपत्ति म्लेच्छादिभयं विवक्षिते देशे अपान्तराले वा तेन कारणेन स्थानस्थितो भवति, 'नइत्ति कदाचिन्नदी विवक्षिते देशेऽपान्तराले वा भवति तेन प्रतिब-18 न्धेन स्थानस्थितो भवति ('उहिए'त्ति कदाचित्तत्रापान्तराले वा उद्वसितं जातं तेन कारणेन स्थानस्थितो भवति) 'फिडिय'त्ति कदाचिदसावाचार्यः तस्मात् क्षेत्रात् च्युतः-अपगतो भवति ततश्च तावदास्ते यावद्वार्ता भवति, अनेन कारणेन स्थानस्थितो भवति । 'गिलापो'त्ति ग्लानः कदाचिन्मनाम् भवति स्वयं कदाचिदन्यः कश्चिद् ग्लानो भवति तेन प्रतिवन्धेन स्थानस्थितो भवति । 'कालगय'त्ति कदाचिदसावाचार्यः कालगतो-मृतो वा भवति, यावत्तनिश्चयो भवति तावत्स्थान
दीप अनुक्रम [१७८]
wirmlainginrary.orm
~119~