________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१६८] - "नियुक्ति: [१००] + भाष्यं [६४...] + प्रक्षेपं [३...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१००||
SSSSSSSS
वश्व इदानीमसौ अभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्य द्रव्यतः परीक्षां करोति साधर्मिकासन्नेषु कुलेषु भिक्षाचर्यायां प्रविष्टः सम् -1 पविसंतनिमित्समणेसणं व साहहन एरिसा समणा । अम्हंपि ते कहती कुकुडवरियाइठाणं च ॥१०१ ॥
प्रविशन् भिक्षार्थ निमित्तं पृच्छचते गृहस्पैस्ततश्च न कथयति, 'अणेसणं' अनेषणां गृहस्थेन क्रियमाणां निवारयति, 'न एरिसा समणा' नास्मदीया एवंविधाः श्रमणाः, अस्माकं हि ते निमित्तं कथयन्ति अनेषणीयमपि गृहन्ति एवमभिधीयते गृहस्थेन, 'कुकुड'त्ति कुकुडप्रायोऽयमिति । एवं तावनिक्षामटता प्रत्युपेक्षणा कृता, इदानीं दूरस्थ एवोपाश्रयप्रत्युपेक्षणां । करोति-'खरिआदिवाण'ति खरिया-त्यक्षरिका तत्समीपे स्थान-उपाश्रयः, आदिशब्दाचरिकादिसमीपे वा । इयं ताप-16 वसतिबाह्या प्रत्युपेक्षणा कृता, इदानीमुपाश्रयाभ्यन्तरे द्रव्यमत्युपेक्षणां कुर्वन्नाह
दबंमि ठाणफलए सेज्जासंथारकायउच्चारे । कंदप्पगीयविकहा बुग्गहकिड्डा य भावंमि ॥ १०२॥ द्रव्यमित्ति द्वारपरामर्शः, 'ठाणफलए'त्ति स्थान-अवस्थितिः, फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते न शेषकाले, स तु प्रविष्टः शेषकालेऽपि फलकानि गृहीतानि पश्यति, 'सेज्जा' इति शेरतेऽस्यामिति शय्या-आस्तरणं तदास्तृतमेवास्ते, संसारकाः-तृणमयाः, प्रकीर्यन्तेऽधस्तृणानि स्वपद्भिस्तं संस्तारकं पश्यति, 'काय'त्ति कायिकाभूमि
गृहस्थसंबद्धां पश्यति, 'उच्चारति गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति, अथवा 'उच्चार'ति श्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, 18 एवं स साधुः प्रविशति । इयमभ्यन्तरा द्रव्यप्रत्युपेक्षणा, इदानीमभ्यन्तरां भावप्रत्युपेक्षणां प्रतिपादयन्नाह-कन्दर्पगीत
दीप अनुक्रम [१६८]
Baitaram.org
~114~