SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं [-] / [गाथा-१], नियुक्ति: [१०६१], भाष्यं [२०३...] (४०) २चतुर्वि आवश्यक हारिभद्रीया प्रत निक्षेपः ॥४९७॥ सूत्राक ॥१॥ AXISTIHARAA*** व्याख्या-लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामानुकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावो- द्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोक-1 प्रकाशकवचनप्रदीपापेक्षया च शेषभब्यविशेषानधिकृत्यैवेति, अत एवोक्तं भवन्ति' न तु भवन्त्येव, कांचन प्राणिनोऽधि-४ कृत्योद्योतकरत्वस्यासम्भवादिति,चतुर्विंशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्ख्याप्रतिपादनार्थमिति गाथार्थः॥१०६१॥ उद्योताधिकार एव द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽह---- दव्वुजोउज्जोओ पगासई परिमियंमि खित्तमि । भावुजोउजोओ लोगालोग पगासेइ ॥ १०६२॥ व्याख्या-द्रव्योद्योतोद्योतः द्रव्योद्योतप्रकाश उक्तलक्षण एवेत्यर्थः, पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच | प्रकाशयति प्रभासते या परिमिते क्षेत्रे, अन यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याहियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, 'भावोद्योतोद्योतो लोकालोकं प्रकाशयति' प्रकटार्थम्, अयं गाथार्थः ॥ १०६२॥ उक्त उद्योतः, साम्प्रतं करमवसरमाप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहायेह धर्म प्रतिपादयन्नाहदुह व्वभावधम्मो दब्वे व्वस्स ब्वमेवऽहवा । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥ १०६३ ॥ 3 व्याख्या-धर्मो द्विविधः-द्रव्यधर्मो भावधर्मश्च, 'दवे दधस्स दबमेवऽहव'त्ति द्रव्य इति द्वारपरामर्शः, द्रन्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुको द्रव्यमुच्यते, द्रव्यमेव वा धर्मों द्रव्यधर्मः धर्मास्तिकायः, 'तित्ताइसहावो वत्ति तिकादिर्वा द्रव्यस्वभावो द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्या दीप अनुक्रम [३] ॥४९७॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'धर्म' शब्दस्य प्रतिपादनम् ~997~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy