SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४८], भाष्यं [१८९...] (४०) प्रत सूत्रांक पिच्छा कुंभगारेण तरस खुडगस्स कन्नामोडओ दिन्नो, सो भणइ-दुक्खाविओऽहं, कुंभगारो भणइ-मिच्छामि दुक्कड, नाएवं सो पुणो पुणो कन्नामोडियं दाऊण मिच्छादुक्कडंति करेइ, पच्छा चेलओ भणइ-अहो सुंदरं मिच्छामिदुकंडति, |कुंभगारो भणइ-तुज्झवि एरिसं चेव मिच्छा दुक्कडंति, पच्छा टिओ विधियवस्स । 'जं दुक्कडंति मिच्छा तं चेव णिसेवई पुणो पावं । पच्चक्खमुसाबाई मायाणियडिप्पसंगो य ॥१॥ एवं दवपडिक्कमणं ॥ भावप्रतिक्रमणं प्रतिपादयति-भाव इति द्वारपरामर्श एव, 'तदुपयुक्त एव' तस्मिन्-अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः। | तत्रोदाहरणं, तच्चेदम्-भगवं वद्धमाणसामी को संबीए समोसरिओ, तत्थ चंदसूरा भगवंतं बंदगा सविमाणा ओइण्णा, तत्थ मियावई अजा उदयणमाया दिवसोत्तिका चिरं ठिया, सेसाओ साहणीओ तिस्थयरं वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं वंदिऊण पडिगया, सिग्यमेव वियालीभूयं, मियावई संभंता, गया अज्जचंदणासगास ।। CONSTRA दीप अनुक्रम पश्चात् कुम्भकारेण तस्य क्षुछकस्य कर्णामोटको दत्तः, स भगति-दुःखितोऽई, कुम्भकारो भणति-मिथ्या मे दुष्कृतं, एवं स पुनः पुनः कर्णामोटके | दरवा मिथ्यादुष्कृतमिति करोति, पश्चाक्षुलको भणति-महो सुन्दरं मिथ्यामेदुष्कृतमिति, कुम्भकारो भणति-तथापि ईशमेव मिथ्यामेदुष्कृतमिति, पश्चा-18 स्थितः काणनात्-1 यहष्कृतमिति मिथ्या (कृत्वा) तदेव निषेवते पुनः पापम् । प्रत्यक्षमषावादी मायानिकृतिप्रसाच ॥ एतद्र्व्यप्रतिक्रमण । २ भग-1 वान् वर्धमानस्वामी कौशाम्न्यां समवसतः, सत्र चन्द्रसूयौँ भगवन्तं वन्दिर सविमानाववतीणी, तब मृगावती आर्योदयनमाता दिवस इतिकृया चिरं स्थिता, शेषाः साध्व्य सीधकरं चन्दिया स्वनिलयं गताः, चन्द्रसूर्यावपि तीर्थकर बन्दिरवा प्रतिगतो, शीघ्रमेव विकालीभूतं, सगावती संभ्रान्ता, गता आर्यचन्दनासकाशं । JABERatinintamational Antarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~972 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy