SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४५], भाष्यं [१८९...] (४०) सूत्रस्पर्शि कनि वि०१ प्रत सूत्रांक भावश्यक-४ाणाणुजाणइ एस वितिओ२ण कारवेति णाणुजाणइ एस तइओ ३ एए तिन्नि भंगामणेण वायाए लद्धा, अन्नेऽवि तिन्नि, मणेणं हारिभ- कारण य एमेव लन्भंति ३, तहाऽवरेवि वायाए कारण य लन्भंति तिन्नि तिन्नि ३, एवमेव एए सवे णव, एवं पञ्चमोऽप्युक्तो मूलद्रीया भेद इति।इयाणिं छहो-ण करेइ ण कारवेइमण एस एको, तह य ण करेइ करेंतं णाणुजाणइ मणेणं एस बितिओ, ण कारवेइ करेंतं णाणुजाणइ मणसैव तृतीयः, एवं वायाएकाएणवि तिन्नि तिष्णि भंगालभंति, उक्तःषष्ठोऽपि मूलभेदः, अधुना सप्तमो-18 ॥४८॥ भिधीयते इति-ण करेइमणेणं वायाए कारण य एक्को, एवंण कारवेइमणादीहिं एस वितिओ, करेंतंणाणुजाणइत्ति तइओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमः-ण करेइ मणेणं वायाए एको तहा मणेण कारण य एस बितिओ, तहा |वायाए कारण य एस तइओ, एवं ण कारवेइ एरथवि तिन्नि भंगा एवमेव लन्भंति, करतं णाणुजाणइ एत्व वि तिण्णि, X एष उक्कोऽष्टमः। इदानीं नवमः-न करेइ मणेण एक्को १ण कारवेइ बितिओ २ करेंतं णाणुजाणइ एस तइओ, एवं वायाए ARC दीप अनुक्रम नानुजानाति एष द्वितीयः २ न कारयति नानुजानाति एष तृतीयः ३ एते त्रयो, भङ्गा मनसा वाचा लब्धाः अन्येऽपि यो, मनसा कायेन चैवमेव | लभ्यन्ते ३तथाऽपरेऽपि वाचा कायेन च लभ्यन्ते त्रयः २, ३, एवमेते सर्वे नव, एवं पञ्चमोऽप्युक्तो मूलभेदः ५ इति । इदानी पाठो-न करोति न कारयति । मनसा एष एकः, तथैव न करोति कुर्वन्तं नानुजानाति मनसा एष द्वितीयः, न कारयति कुर्वन्तं नानुजानाति मनसैव तृतीयः, एवं बाचा कायेनापि 8 त्रयस्त्रयो भङ्गा लभ्यन्ते ६ । न करोति मनसा वाचा कायेन चैकः, एवं न कारयति मनादिभिरेष द्वितीयः, कुर्वन्तं नानुजानातीति तृतीयः ७ । न करोति मनसा वाचा एकः तथा मनसा कायेन च एष द्वितीयः तथा वाचा कायेन च एष तृतीयः, एवं न कारयति भत्रापि त्रयो भङ्गा एवमेव लभ्यन्ते, कुर्वन्तं - मानुजानाति अवापिया न करोति मनसा एक न कारवति द्वितीयः कुर्वन्तं नानुजानाति एष तृतीयः, पूर्व वाचा ॥४८२॥ Natorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~967~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy