________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०२७...], भाष्यं [१८०]
(४०)
प्रत सूत्रांक
SECRESSAGARCAMER
जाएं जिणादओ वा दिसाएँ जिणचेइयाई वा ॥१॥ इति गाथार्थः ॥१०॥ द्वारत्रयं गतम् , अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह
पडिकुछदिणे वजिअ रिक्खेसु अ मिगसिराइभणिएसुं। पियधम्माई गुणसंपयासुतं होइ दायव्वं॥१८॥भा०) XI व्याख्या-प्रतिष्टानि-प्रतिषिद्धानि दिनानि-वासराः, प्रतिष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्ददश्यादीनि वर्जयित्वाऽप्रतिकुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च-"चाउद्देसिं पण्णरसिं वजेज्जा अमिं च
नवमिं च । छडिं च चउत्थिं वारसिं च दोहंपि पक्खाणं ॥१॥" एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा 'ऋक्षेषु' नक्षत्रेषु च मृगशिरादिषु, 'उक्तेषु' ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्कं च-"मियसिरअद्दापूसो तिण्णि य पुबाइ मूलमस्सेसा । हत्थो चित्ता य तहा दह वुहिकराई णाणस्स ॥१॥" तथा-संझागयं रविगयं विड्डरं |सग्गहं विलंपिं च । राहुयं गहभिन्न च वजए सत्त नक्खत्ते ॥ २॥ तथा प्रियधर्मादिगुणसम्पत्सु सतीषु 'तत् सामायिक भवति दातव्यमिति, उक्तं च-"पियुधम्मो दढधम्मो संविग्गोऽवजभीरु असढो य । खतो दंतो गुत्तो थिरवय जिइंदिओ उजू ॥१॥"विनीतस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः॥१८१॥(प.५-६-७)साम्प्रतं चरमद्वारव्याचिख्यासयाऽऽह
यस्यां जिनादयो वा दिशि जिनचैत्यानि पा ॥ १ ॥२ चतुर्दशी पञ्चदशी वर्जयेत् अष्टमी च नवमी च । पहीं च चतुर्थी द्वादशीं च योरपि पक्षयोः । ॥ ॥ ३ मृगशिरः आदी पुष्पं विखश्च पूर्वा मूलमश्लेषा । इसश्चित्रा च तथा दश वृद्धिकराणि हानख ॥ ॥ संध्यागतं रविगतं विड्वर सग्रहं विलम्बि च। राहहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि ॥1॥ प्रिवधा रखधर्मा संविनोऽवद्यभीमराठश्च । क्षान्तो दान्तो गुप्तः स्थिरबवो जितेन्द्रिय ऋः
दीप अनुक्रम
Matangibrary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~944 ~