SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] आवश्यकहारिभ द्वीया ॥४६७॥ “आवश्यक”- मूलसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा- ], निर्युक्तिः [१०२७], भाष्यं [ १७५] सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् । सा पुण भावणा - इह केइ उप्पन्नं इच्छंति, केइ अणुत्पन्नं इच्छंति, ते य णेगमाई सत्त मूलणया, तत्थ णेगमोऽणेगविहो, तत्थाइणेगमस्स अणुप्पन्नं कीरइ णो उप्पण्णं, * कम्हा ?, जहा पंच अत्थिकाया णिच्चा एवं सामाईयंपि ण कयाइ णासि ण कयाइ ण भवदि ण कयाइ ण भविस्सइ, भुविं च भवइ अ भविस्सइ, धुवे णिइए अक्खए अबए अवट्ठिए णिच्चे ण एस भावे केणइ उप्पाइएत्तिकट्टु, जदाचि भरहेरवएहिं वासेहिं बोच्छिज्जइ तयावि महाविदेहे वासे अधोच्छिती तम्हा अणुष्पन्नं । सेसाणं णेगमाणं छण्ह य संगहाईण नयाणं उत्पन्नं कीरइ, जेणं पण्णरससुवि कम्मभूमीस पुरिसं पडुच्च उप्पजइ, जइ उत्पन्नं कहं उप्पन्नं १, तिविहेण सामित्तेण उप्पत्ती भवइ, तंजहा-समुट्ठाणेणं वायणाए लद्धीए, तत्थ को णओ कं उप्पत्तिं इच्छइ ?, तत्थ जे पढमवजा णेगमा संगहववहारा य ते तिविहंपि उप्पत्तिं इच्छंति, समुद्राणेणं जहा तित्थगरस्स सएणं उवहाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स १ सा पुनभवना-इइ केचिदुत्पन्नमिच्छन्ति केचिदनुत्पन्नमिच्छन्ति, ते च नैगमादयः सप्त मूलनयाः, तत्र नैगमोऽनेकविधः, तन्त्रादिनैगमल्यानुत्प क्रियते नोत्पन्नं कस्मात् यथा पञ्चास्तिकाया नित्या एवं सामायिकमपि न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचित भविष्यति, भूतं च भवति च भविध्यति, ध्रुवं नैत्विकं अक्षयमव्ययं अवस्थितं नित्यं नैष भावः केनचिदुत्पादित इति कृत्वा, पदापि भरतैरवत्तेषु वर्षेषु व्युच्छियते तदाऽपि महा विदेहेषु वर्षेषु अव्यवच्छित्तिः तस्मादनुत्पन्नं दोषाणां नैगमानां पण्णां च संग्रहादीनां नयानामुत्पन्नं क्रियते, यतः पञ्चदशस्वपि कर्मभूमिषु पुरुपं प्रतीत्योत्पद्यते, यद्युत्पन्नं कथमुत्पन्नं?, त्रिविधेन स्वामिश्वेनोत्यत्तिर्भवति, तद्यथा समुत्थानेन वाचनया लब्ध्या, तत्र को नयः कामुत्पत्तिमिच्छति ?, तत्र वे प्रथमवज नैगमाः संग्रहम्यवहारौ च ते त्रिविधामप्युत्पतिमिच्छन्ति, ससुत्थानेन यथा तीर्थंकरस्य स्वकेनोत्थानेन, वाचनया वाचनाचार्य निश्रया यथा भगवता गौतमस्वामी वाचितः या वाऽभव्यस्व Education intemational For Final Pen सूत्रस्पर्श० करणस्व० वि० १ ~937~ ॥४६७॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः crayo
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy