SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०२३], भाष्यं [१७४...] (४०) प्रत सूत्रांक AGRICARROCRACK वामपायं पच्छओहत्तं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वइसाहं पण्हीओ अभितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउँटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठवेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए(हे) सयणकरणं छठं ठाणं, इत्यलं विस्तरेण ॥ उक्तं श्रुतकरणम् , अधुना नोश्रुतकरणमभिधित्सुराहनोसुअकरणं दुविहं गुणकरणं तह य झुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे अ तहा ॥१०२४॥ व्याख्या-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात् , 'द्विविधं द्विप्रकार |'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, तथा' इति निर्देशे 'च' समुच्चये व्यवहितश्चास्य योगः, कथं ?, 'योजनाकरणं च मनाप्रभृतीनां व्यापारकृतिश्चेत्यर्थः, गुणकरणं पुनः 'द्विविधं' द्विप्रकारं, कथं !, 'तपकरणम्' इति तपसः अनशनादेर्बाह्याभ्यन्तरभेदभिन्नस्य करणं तपःकरणं, तपःकृतिरिति हृदय, तथा 'संजमे अति संयमविषय |च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः ॥ १०२४ ॥ इदानीं योजनाकरणं व्याचिख्यासुराहझुंजणकरणं तिविहंमण १ वयरकाए अश्मणसि सच्चाई । सहाणि तेसिभेओचउरचउहारसत्तहा ३ चेव १०२५ दीप अनुक्रम वामपाद पत्रान्कृत्याफ्सारयति, अन्तरं द्वयोरपि पादयोः पञ्च पादाः, एवमेव विपरीतं प्रत्यालीढं, वैशाख पार्णी अभ्यन्तरे समश्रेण्या करोति, अग्रतलौ बाह्यतः, मण्डल द्वावपि पादौ दक्षिणवामतः अपसार्थ करू अपि आकुजति यथा मण्डलं भवति, अन्तरं चत्वारः पादाः, समपाद द्वावपि पादौ समं निरन्तरं स्थापयति, एतानि पञ्च स्थानानि, कोकणवादे (8) शबनकरणं पष्ट खानम् । ACANCE allanioraryan मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~934~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy