SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१६...], भाष्यं [१६९] (४०) आवश्यक हारिभद्रीया प्रत ॥४६॥ सूत्रांक (१) *3GRORROR व्याख्या-इह 'सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरी सूत्रस्पर्श |रसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावजघन्य त्रयाणामपि कथं ज्ञायत इति चेत् ? यतकरणस्व० आह-उत्कृष्टं 'वृक्षकालिक' वृक्षकालेनानन्तेन निवृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ॥ भावार्थस्त्वयं-'संघातंतर समयो8 वि०१ दुसमयविउधियमयस्स तइयंमि । सो दिवि संघातयतो तइए व मयस्स तइयंमि ॥१॥ अविग्रहेण सङ्घातयतः द्वितीय| सङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउवियमयस्स देवे सविग्गह गयस्स । साडसंतोमुहत्तं तिण्हषि | तरुकालमुक्कोसं ॥१॥ उक्ता क्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाहआहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुत्तं तु ॥ १७० ॥ (भा०) व्याख्या-'आहार' इत्याहारकशरीरे सङ्घातः-प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समय' कालविशेष 'सम' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तजघन्यत उत्कृटतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टानु जघन्यो लघुतरो वेदितव्य | इति गाथार्थः ॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आहबंधणसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवहूं पुग्गलपरिअड्देसूणं ॥ १७१॥ (भा०) | ॥४६॥ 1 संघातान्तरं समयो द्विसमयक्रियमृतस्य तृतीये । स दिवि संघातयतः तृतीये या मृतस्य तृतीये ॥ १ ॥ २ उभयस्य चिरविकुर्वितमृतस्य देवे सविप्रहं गतस्य । शाटस्थान्तर्मुहुर्त प्रयाणामपि तहकालमुस्कृष्टम् ॥1॥ दीप अनुक्रम JAMEaintuk ara मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~925~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy