SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा - ], निर्युक्तिः [१०१३], भाष्यं [१५१...] ॥४५४ ॥ * आवश्यक-यांणेह ?, खामेह, मा भे सबे चूरेहामि, देवणिम्मिँयस्स पुवेण से आययणं कथं, एवं फलं लब्भइ नमोकारेणेति गाथार्थः ॥ हारिभ- ५ ॥१०१२॥ उक्ता नमस्कारनिर्युक्तिः, साम्प्रतं सूत्रोपन्यासार्थं प्रत्यासत्तियोगाद् वस्तुतः सूत्रस्पर्शनिर्युक्तिगतामेव गाथामाह - द्रीया *★ नंदिअणुओगदारं विहिवदुबुग्धाइयं च नाऊणं । काऊण पंचमंगल आरंभो होइ सुत्तस्स ॥ १०१३ ॥ व्याख्या - नन्दिश्चानुयोगद्वाराणि चेत्येकवद्भावाद् नन्दिअनुयोगद्वारं, 'विधिवद्' यथावद् 'उपोद्घातं च' उद्देसे इत्या'दिलक्षणं 'ज्ञात्वा' विज्ञाय, भणित्वेति वा पाठान्तरं तथा कृत्वा 'पञ्चमङ्गलानि' नमस्कारमित्यर्थः किम् ?, आरम्भो भवति * सूत्रस्य, इह च पुनर्नन्द्याद्युपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा, नान्यथेति, उपोद्घा तभेदोपन्यासोऽपि सकलप्रवचनसाधारणत्वेन तस्य प्रधानत्वात्, प्रधानस्य च सामान्यग्रहणेऽपि भेदेनाभिधानदर्शनाद्, यथा ब्राह्मणा आयाता वशिष्टोऽध्यायात इति कृतं चसूर्येति गाथार्थः ॥ १०१३ ॥ सम्बन्धान्तरप्रतिपादनायैवाऽऽहकयपंचनमुकारो करेह सामाइयंति सोऽभिहिओ । सामाइअंगमेव य जं सो सेसं तओ वुच्छं ॥ १०१४ ॥ Educato व्याख्या - कृतः पञ्चनमस्कारो येन स तथाविधः शिष्यः सामायिकं करोतीत्यागमः सोऽभिहितः पञ्चनमस्कारः, सामायिकाङ्गमेव च यदसौ, सामायिकाङ्गता च प्रागुक्ता, 'शेष' सूत्रं 'ततः' तस्माद्वक्ष्यत इति गाथार्थः ॥ १०१४ ॥ तच्चेदम्करेमि भंते! सामाइयं, सव्वं सावज्जं जोगं पचक्खामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करे. मिन कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भन्ते! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि १३ जानीयाँ, क्षामयत, मा भवतः सर्वाश्रयुरं देवनिर्मितेन ( तात् चैत्यात्) पूर्वस्य तस्यायतनं कृतं । पूर्व फलं लभ्यते नमस्कारेणेति । * मयरस्स For Parts Only *** मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः अत्र अध्ययनं -१ - 'सामायिकं' आरभ्यते ~911~ नमस्कार० वि० १ *** ॥४५४॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy