SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] आवश्यक हारिभ द्रीया ॥४५३॥ आवश्यक'- मूलसूत्र -१ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [ - ], मूलं [१/ गाथा-], निर्युक्तिः [१०११), Educationa | कोड होज्जत्ति निसीहिया नमोकारं च करेंतो दुक्कइ, वाणमंतरस्स चिंता, संबुद्धो, बंदर, भणइ अहं तत्थेव साहरामि, गओ, रण्णो कहियं, संपूइओ, तस्स ओसीसे दिणे दिणे ठवेइ, एवं तेण अभिरई भोगा य लद्धा, जीवयाओ य, किं अन्नं आरोग्गं ?, रायावि तुट्ठो ॥ परलोए नमोकारफलं - वसंतपुरे णयरे जियसत्तू राया, तस्स गणिया साविया, सा चंडपिंगलेण चोरेण समं वसइ । अन्नया कयाइ तेण रण्णो घरं हयं, हारो णीणिओ, भीएहिं संगोविज्जइ । अन्नया उज्जाणियागमणं, सबाओ विभूसियाओ गणियाओ वञ्चंति, तीए सबाओ अइस्यामित्ति सो हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए सो नाओ, कहियं रण्णो, सा केण समं वसइ ?, कहिए चंडपिंगलो गहिओ, सूले भिन्नो, तीए चिंतियं-मम दोसेण मारि ओत्ति सा से नमोकारं देइ, भणइ य-नीयाणं करेहि जहा एयस्सरण्णो पुत्ती आयामित्ति, कयं, अग्गमहिसीए उदरे उववण्णो, दारओ जाओ, सा साविया कीलावणधावीया जाया । अन्नया चिंतेइ कालो समो गम्भस्स व मरणस्स य, 3 कश्चित् भूदिति नैषेधिक नमस्कारं च कुर्वन् गच्छति, व्यन्तरस्र चिन्ता, संबुदः, बन्दते, भणति महं तत्रैवानेष्ये, गतः राज्ञः कथितं संपूजितः तस्य अच्छी दिने दिने स्थापयति, एवं तेनाभिरतिर्भोगाख लब्धाः, जीवितवांश्ध, किमन्यद् आरोग्यं ?, राजापि तुष्टः ॥ परलोके नमस्कारफलं वसन्तपुरे मगरे जितशत्रू राजा, तस्य गणिका श्राविका सा चण्डपिलेन चौरेण समं वसति । अन्यदा कदाचित् तेन राज्ञो गृहं इतं, हार आनीतः भीताभ्यां संगोप्यते । अन्यदोजानिकागमनं सर्वा विभूषिता गणिका व्रजन्ति, तथा सर्वाभ्योऽतिशायिनी स्वामिति ( सर्वा अतिशये इति ) स हार आदिः यस्था देव्याः स हारस्वया दाया स ज्ञातः कथितं राज्ञे सा केन समं वसति ? कथिते चण्डपिङ्गलो गृहीतः, झूले भिन्नः, तया चिन्तितं मम दोषेण मारित इति सा तमै नमस्कारं ददाति, भणति च निदानं कुरु यथा एतस्य राज्ञः पुत्र उत्पद्य इति कृतं, अग्रमहिष्या उदरे उत्पन्नः, दारको जातः, सा श्राविका कीढनधात्री जाता। अम्यदा चिन्तयति-कालः समो गर्भस्य च मरणस्ख च, आयं [१५१...]] For Funny ------ ~909~ नमस्कार० वि० १ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ॥४५३॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy