SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...] (४०) प्रत सूत्राक समुदाणितो गओ, पुच्छंति, सो भणइ-जइ इमं मे दारगं देह तो णं पाएमि चंद, पडिसुणेति, पडमंडबे कए तदिवस पुणिमा, माझे छिई कर्य, मज्झगए चंदे सबरसालूहिंदवेहिं संजोएत्ता दुद्धस्स थालं भरियं, सद्दाविया पेच्छइ पिबह य, उवार | परिसो अच्छाडेर अवणीए जाओ पुत्तो, चंदगुत्तो से नाम कयं, सोऽवि ताव संवहइ, चाणको य धाउबिलाणि मग्गड ।। सो य दारगेहि समं रमइ रायणीईए, विभासा, चाणक्को पडिएइ, पेच्छइ, तेणवि मग्गिओ--अम्हवि दिजउ, भणइगावीओ लएहिमा मारेजा कोई, भणइ-वीरभोजा पुहवी, णातं जहा विण्णाणपि से अस्थि, पुच्छिओ-कस्सत्ति !,TRI दारएहिं कहियं-परिवायगपुत्तो एसो, अहं सो परिवायगो, जामु जा ते रायाणं करेमि, पलाओ, लोगो मिलिओ, पाड-12 लिपुतं रोहियं । णंदेण भग्गो परिचायगो, आसेहिं पिट्टीओ लग्गो, चंदगुत्तो पउमसरे निब्बुडो, इमो उपस्पृशति, सण्णाए भणइ-बोलीणोत्ति, अन्ने भणन्ति-चंदगुत्तं परमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीककिसोरगएणआसवारेण पुच्छिओ भणइ-एस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽणेण घोडगो चाणकस्स अलितो; | भिक्षयन् गतः, पृच्छन्ति, स भणति-यदि इस दारकं मी दत्त तदैनां पाययामि चन्द्र, प्रति मृण्वन्ति, पटमण्डपे कृते तदिवसे पूर्णिमा, मध्ये छिदं कृतं' मध्यगते चन्द्रे सर्वरसाईव्यैः संयोज्य दुग्धस्य स्थालो भूतः, शब्दिता पश्यति पिबति च, उपरि पुरुष आच्छादयति, अपनीते (दोहदे) जातः पुत्रः, चन्द्रगुप्तस्तस्य नाम कृतं, सोऽपि तावत्संवर्धते, चाणक्यश्च धातुवादान् (स्वर्णरसादिकान्) मार्गपति । स च वारकैः समं रमते राजनीत्या, विभाषा, चाणक्यः प्रत्येति, प्रेक्षते. तेनापि मागित:-मधमपि देहि. भणति हाहिमा मारिषि केनचित्, भणति-पीरभोग्या वसुन्धरा, ज्ञातं यथा विज्ञानमप्यस्ति तस्थ, पृष्टा-1 | कस्येति!, दारकैः कथितं-परिवाजकपुत्र एषः, अहंस परिव्राजकः, यावो यावत्वां राजानं करोमि, पलायितः, लोको मीलितः, पाटलीपुत्र रुवं । नन्देन भञ्जितः परिवाजकः, अभीः पृथ्तो लमा, चन्द्रगुप्तः पासरसि दूडितः, अयमुपस्पृशति, संशया भणति-(अश्ववारान्) व्यतिक्रान्त इति ॥ अम्ये भणन्ति-चन्द्रगुप्त पद्मिनीसरसि क्षित्वा रजको जाता, पादेकेन जात्यवाहीककिशोरगतेनाश्ववारेण पृष्टो भणति-एप पझसरसि बृद्धितः, ततोऽश्ववारेण दृष्टः, ततोऽनेन घोटकचाणक्यायापितः, दीप अनुक्रम [१] Santaintamailo Panmiarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~870~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy