SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा - ], निर्युक्तिः [९५१], Educato अध्ययन [ - ], आवश्यक -गमिस्सइ, रण्णां भणियं तहेव पेसेह, तहा आढत्ता, सो विसण्णो, अण्णो व धुत्तो वायालो रण्णो समक्ख बहुं उवहसइ हारिभ• जहा- देविं भणिज्जसि-सिणेहवंतो ते राया, पुणोवि जं कज्जं तं संदिसेज्जासि, अण्णं च इमं च इमं च बहुविहं भणेज्जासि, द्वीया ४ तेण भणियं देव ! णाहमेत्तिगं अविगलं भणिडं जाणामि, एसो चेव लट्ठो पेसिज्जउ, रण्णा पडिसुयं, सो तहेव णिज्जिउमाढतो, इयरो मुक्को, अवरस्स माणुसाणि, से विसण्णाणि पलवंति-हा ! देव ! अम्हेहिं किं करेजामो?, तेण भणियंनियतुंडं रक्खेजह, पच्छा मंतीहिं खरंडिय मुको, मडगं दहूं, मंतिस्स पारिणामिया ॥ खमएत्ति, खमओ चेल्लएण समं भिक्खं हिंडंइ, तेण मंडुकलिया मारिया, आलोयणवेलाए णालोएड, खुट्टएणं भणियं-आलोएहित्ति, रुट्ठो आहणामित्ति थंभे अब्भडिओ मओ, एगत्थ विराहियसामण्णाणं कुले दिट्ठीविसो सप्पो जाओ, जाणंति परोप्परं, रत्तिं चरंति मा जीवे मारेहामित्ति, फासुगं आहारेमित्ति । अण्णया रण्णो पुत्तो अहिणा खइओ मओ य, राया पउसमावण्णो, जो सप्पं मारेइ ॥४३१॥ भाष्यं [ १५१...] १ गमिष्यति, राजा भणितं तथैव पयत, तथा आरब्धवन्तः (मेषयितुं ) स विषण्णः, अन्यश्च धूतों वाचालो राज्ञः समक्षं बहुपहसति यथा - देवीं भणेः खेइवान् त्वयि राजा, पुनरपि येन कार्यं तत् संदिशेः, अन्यञ्च इदं चेदं च बहुविधं भणे:, तेन भणितं देव ! नाहमेतावदविकलं भणितुं जाने, एष एव रुष्टः प्रेष्यतां राज्ञा प्रतिश्रुतं स तथैव नेतुमारब्धः, इतरो मुक्तः, अपरस्य मनुष्याः, ते विषण्णाः प्रलपति- हा देव ! अस्माभिः किं कार्यं ?, तेन भणितं - निजतुण्डं रक्षत, पश्चान्मनिभिः संतज्ये ( निर्भर्त्य ) युक्तः, सृतकं दग्धं, मन्त्रिणः पारिणामिकी || क्षपक इति, क्षपकः शैक्षण समं भिक्षां हिण्डते, तेन मण्डूकिका मारिता, आलोचनावेलायां नालोचयति, धुडकेन भणितं आलोचयेति, रुष्ट आहन्मीति खम्भे आहतो मृतः, एकत्र विराद्धनामध्यानां कुले दृष्टिविष ४सप जातः, जानन्ति परस्परं, रात्री चरन्ति मा जीवान् मीमरामेति, प्रासुकमाहारयाम इति अम्पदा राज्ञः पुत्रोऽहिना दष्टः सृतश्च राजा प्रद्वेषमापन्नः, ४ यः सर्प मारयति For Fans Only ~ 865~ नमस्कार० वि० १ ॥४३१॥ Tanirrorg मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy