SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९५१], अध्ययन [ - ], खाइ सो राया होइति, तं किहवि तेणं धिजाइएणं अंतरिएण सुर्य, तं भणइ-मारेहि खामि, सा भणइ-अन्नं आणिजइ, मा पुत्तभंडं संवट्टियं, निबंधे कए मारिओ जाव ण्हाउं गओ, ताव तीसे पुत्तो लेहसालाओ आगओ, तं च सिद्धं तम्मंसे, सो रोवइ, सीसं दिण्णं, सो आगओ, भाणए छूटं, सीसं मग्गइ, भणइ चेडस्स दिण्णं, सो रुढो, एयस्स कज्जे भए माराविओ, जइ परं एयस्स सीसं खाएजा तो राया होज, कयं णिन्बंधे ववसिया, दासीय सुयं, तओ चैव दारयं गहाय पलाया, अण्णं णयरं गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ, सो राया जाओ। इओ य कट्टो आगओ, णिययघरं सडियपडियं पासइ, सा पुच्छिया, ण कहेइ, सुयएणं पंजरमुकेण कहियं वंभणाइसंबन्धो सो तहेब, अलं संसारववहारेणं, अहं एतीसे करण किलेसमणुहवामि एसावि एवंविहति पवइओ, इयराणि तं चैव णयरं गयाणि जत्थ सो दारओ राया जाओ, साहूचि विहरंतो तत्थेव गओ, तीए पञ्चभिन्नाओ, भिक्खाए समं सुवण्णं दिवणं, कूवियं, भाष्यं [ १५१...] 1 खादति स राजा भवतीति तत्कथमपि तेन धिग्जातीयेनान्तरितेन श्रुतं तां भणति मारय खादामि सा भणति अन्य आनीयते, मा पुत्रभाण्डं संवर्त्तयतु निन्थे कृते मारितः यावत् स्नातुं गतः, तावत्तस्याः पुत्रो लेखशालाया आगतः तच सिद्धं तन्मांसं स रोदिति, शीर्ष दत्तं स भागतः, भाजने क्षिप्तं, शीर्ष मार्गयति, भगति चेटकाय दत्तं स रुष्टः, एतस्यार्थाय मया मारितः, यदि परमेतस्य शीर्ष खादेयं तदा राजा भवेयं कृतं ( मनसि ) नियंन्धे व्यवसिता ( क ), दास्याश्रुतं तत एव दारकं गृहीत्वा पलायिता, अन्यन्नगरं गतौ तत्रापुत्रो राजा मृतः, अश्वेन परीक्षितः (परिषिन्तः ), स राजा जातः । इतश्च काष्ठ आगतः, निजकं गृहं शटितपतितं पश्यति सा पृष्टा, न कथयति, शुकेन पञ्जरमुकेन व्याहतः ब्राह्मणादिसंबन्धः स तथैवाल संसारम्यवहारेण, अहमेशस्थाः कृते क्लेशमनुभवानि एषा त्वेवंविधेति प्रब्रजितः इतरौ अपि तदेव नगरं गतौ यत्र स दारको राजा जातः, साधुरपि विहरन् तत्रैव गतः, तया प्रत्यभिज्ञातः, भिक्षया समं स्वर्ण दत्तं, कूजितं, For Prints at Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~860~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy