SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...] (४०) आवश्यक हारिभ- द्रीया MS ॥४२०॥ आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्स धुत्ती भणइ हसंती-पियं खुणे दारओ जाओ, दोण्हवि उप्पत्तिया ॥ पइत्ति नमस्कार दोण्हं भाउगाण एगा भज्जा, लोगे कोडं दोण्हवि समा, रायाए सुर्य, परं विम्हयं गओ, अमञ्चो भणइ-कओ एवं होति, वि०१ अवस्सं विसेसो अस्थि, तेण तीसे महिलाए लेहो दिन्नो जहा-एएहिं दोहिवि गाम गंतवं, एगो पुवेण अवरो अघरेण, तद्दिवसं चेव आगंतर्ष, ताए महिलाए एगो पुषेण पेसिओ, एगो अवरेण जो वेस्सो, तस्स पुषेण एतस्सवि जंतस्सवि निडाले सूरो, एवं णाय, असद्दहंतेसु पुणोऽवि पडविऊण समर्ग पुरिसा से पेसिया, ते भणंति-ते दर्द अपडुगा, एसो मंदसंघयणोत्ति भणियं, तं चेव पवण्णा, पच्छा सवगयं, मंतिस्स उप्पत्तिया बुद्धी । पुत्ते-एगो वणियगो दोहि भजाहि समास अण्णरज गओ, तत्थ मओ, तस्स एगाए भजाए पुत्तो, सो विसेस ण जाणइ, एगा भणइ-मम पुचो, बिइया भणइमम, ववहारो न छिजइ, अमञ्चो भणइ-दवं विरिविऊण दारगं दोभागे करेह करकयेण, माया भणइ-एतीसे पुत्तो मा आगत्य च ततः पटं गृहीत्वा मूलदेवस्य पूर्ता भणति हसन्ती-प्रियं नो दारको जातः, योरप्योत्पत्तिकी । पतिरिति-द्वयोभांबोरेको भार्या, लोके स्फुट बयोरपि समा, राशा श्रुतं, पर विस्मयं गतः, अमात्यो भणति-कुत एवं भवति, अवश्यं विशेषोऽस्ति, तेन तस्यै महिलाये लेखो दसो यथा-एताभ्यां द्वाभ्यामपि ग्रामं गन्तव्यं, एकः पूर्वेणापरः पश्चिमेन, तदिवस एवागन्तव्यं, तया महिलयकः पूर्वेण प्रेषितोऽपरोपरेण यो रोष्यः, तख पूर्वेण मागच्छतोऽपि गच्छतोऽपि H ॥४२०॥ ललाटे सूर्यः, एवं ज्ञातं, अश्रदधत्सु पुनरपि प्रस्थाप्य समकं (युगपत् ) पुरुषो तस्यै प्रेषिती, तौ भणत:-तौ हदमपटुकी, एष मन्दसंहनन इति भणितंदी (भणित्वा) तमेव अपमा, पश्रादुपगतं, मन्त्रिग औत्पत्तिकी बुद्धिः ॥ पुत्रः-एको वणिग् दाभ्यां भार्याभ्यां सममन्धराज्यं गतः, तत्र मतः, तस्यै कस्या भार्थायाः | पुत्रः, स विशेष न जानाति, एका भणति-मम पुत्रः, द्वितीया भणति-मम, व्यवहारोन छियते, अमात्यो भणति-द्रव्यं विभज्य दारक द्वी भागी कुरुत ककचेन, माता भपति-पतस्याः पुत्रो मा अनुक्रम [१] Janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~843~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy