SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यक हारिभ दीया ॥ ४१० ॥ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [ १ / गाथा-], निर्युक्ति: [९३०], भाष्यं [ १५१...] संघाइयं उद्धं कथं जाइ, अप्फिडियं नियत्तं पच्छओमुहं जाइ, ठियंपि न पडइ, इयरस्सऽञ्चयं जाइ, अप्फिडियं पडइ, सो आगओ पेच्छइ निम्मायं, अक्खेवेण गंभ्रूण रण्णो कहेइ, जहा कोकासो आगओत्ति, जस्स वलेणं कागवण्णेण सबै रायाणो वसमाणीया, तो गहिओ, तेण हम्मंतेण अक्खायं, गहिओ सह देवीप, भत्तं बारियं, नागरएहिं अजसभी एहिं कागपिंडी पवतिया, कोकासो भणिओ-मम सयपुत्तस्स सत्तभूमियं पासायं करेहि, मम य मझे, तो सबे रायाणए आणवेस्सामि, तेण निम्मिओ, कागवण्णपुत्तस्स लेहं पेसियं, एहि जाय अहं एए मारेमि, तो तुमं मायापित्तं ममं च मोएहिसित्ति दिवसो दिनो, पासाअं सपुत्तओ राया विलइओ, खीलिया आया, संपुडो जाओ, मओ य सपुत्तओ, कागव ण्णपुत्त्रेण तं सवं णयरं गहियं, मायापित्तं कोकासो य मोयावियाणि । एसेवंविहो सिप्पसिद्धोति ।। साम्प्रतं विद्यादिसिद्धं प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयति- १ तत्संघटितम् ऊर्ध्वं कृतं याति आस्फोटितं निवृत्तं पश्चान्मुखं याति स्थितमपि (स्थापितमपि ) न पतति इतरस्यात्ययं याति भास्फोटितं पतति, स नागतः पश्यति निर्मितम्, अक्षेपेण गत्वा राज्ञे कथयति, यथा-कोकाश आगत इति, यस्य बढेन काकवर्णेन सर्वे राजानो वशमानीताः, ततो गृही. तः तेन हन्यमानेनाख्यातं गृहीतः सह देव्या, भक्तं वारितं, नागरैरवशोभीतैः काकपिण्डिका प्रवर्तिता, कोकाशो भणितः मम शतस्य पुत्राणां सप्तभौमं प्रासादं कुरु मम च मध्ये, ततः सर्वान् राजकुठे आनाययिष्यामि तेन निर्मितः, काकवर्णपुत्राय लेखः प्रेषितः, एहि यावदहमेतान् मारयामि, ततस्वं मातापितरं मां व मोचयेरिति दिवसो दत्तः, प्रासादं सपुत्रो राजा बिलनः, कीलिकाऽऽहता, संपुटो जातः, मृत सपुत्रः, काकवपुत्रेण तद् सबै नगरं गृहीतं मातापितरी कोकाश मोचिताः । एष एवंविधः शिल्पसिद्ध इति । Education intemational For Fasten नमस्कार ० वि० १ ~823~ | ॥ ४१० ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy