SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) प्रत पुच्छा, कहियं, पुरिसा से दिना-मारेहप्ति, नवरेण नाओ भिच्चेहि य रक्खसोत्ति महुँ पाएत्ता अडवीए पवेसितो, चच्चरे DIठिओ गयं गहाय दिणे २ माणुस्सं मारेइ, केइ भणंति-विरहे जणं मारेति, तेणंतेणं सत्थो जाइ, तेण सुत्तेण न जाणिओ, IP 18 साढू य आवस्सयं करेन्ता फिडिया, ते दणं ओलग्गइ, तवेण न सक्केइ अलिइड, चिंता, धम्मकहणं, पवजा । अन्ने भणति-सो भणइ वचते-ठाह, साढू भणइ-अम्हे ठिया तुम चेव ठाहि, चिंतेइ, संबुद्धो, साइसया आयरिया, ते ओहि-18 नाणी, केत्तियाणमेवं होहि । एवं दुक्खाय जिभिदियंति ॥ फासिंदिए उदाहरण-वसंतपुरे णयरे जियसत्तू राया, सुकुमालिया से भज्जा, तीसे अईव सुकुमालो फासो, राया रजं न चिंतेइ, सो एवं निश्चमेव पडिभुजमाणो अच्छइ, एवं कालो वच्चइ, भिच्चेहिं सामंतोऽहिमंतेऊण तीए सह निच्छूढो, पुत्तो से रज्जे उविओ, ते अडवीए बच्चति, सा तिसाइया, जलं मग्गिय, अच्छीणि से बद्धाणि मा बीहेहित्ति, छिरारुहिरं पजिया, रुहिरे मूलिया छूढा जेण ण थिजइ, छुहाइया सूत्राक ******UPICASSO दीप अनुक्रम [१] पृष्ठति, कषितं, पुरुषालमै दसा-मारयतेति, नागरेण ज्ञातो मृत्यैव राक्षस इति मर्थ पायविया भटम्या प्रवेशितः, चावरे खितो गजं गृहीत्वा दिने २ मनुष्यं मारवति, केचितणन्ति-विरहे जनं मारयति, तेन मार्गेण सार्थों याति, तेन सुक्षेन न ज्ञातः, साधवश्वावश्यकं कुर्वन्तः स्फिटिताः, तेन दृष्ट्वाऽवलायन्ते, तपसा न शक्रोति आश्रयितुं, चिन्तयति, धर्मकयनं, प्रवज्या । अन्ये भणन्ति-स भणति बजत:-तिहत, साधयो भणन्ति-वयं स्थिता स्वमेव तिष्ठ, चिन्तयति, संबुद्धः, सातिशया भाचार्याः, ते अवधिज्ञानिमः, कियतामेवं भविष्यति । एवं दुःखाय जिहन्द्रियमिति । स्पर्शनेन्द्रिय उदाहरणं-वसन्तपुरे नगरे जितशत्रू राजा, सुकमालिका तस्य भार्या, तस्या अतीव सुकुमाल: स्पः, राजा राज्यं न चिन्तयति, स एतां नित्यमेव प्रतिभुजानः तिष्ठति, एवं कालो बजाति, भूखैा सामन्तोऽपि मनयित्वा तया सह निष्काशितः, पुत्रसव राज्य स्थापितः, तावडयां बजतः, सा तृषार्दिता, जकं मार्गितम्, भक्षिणी तस्या बबे| |मा भैपीरिति, शिरारुधिरं पायिता, रुधिरे मूलिका क्षिप्ता, येन न स्स्यायति, क्षुधादिता Morayan मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~806~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy