SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) प्रत सच क्रोधादिभेदाच्चतुर्विधा, क्रोधोऽपि नामादिभेदाच्चतुर्विधः कषायप्ररूपणायां भावित एव, तथापि व्यतिरिक्को द्रव्यक्रोधः प्राकृतशब्दसामान्यापेक्षत्वात् चर्मकारकोत्थः रजकनीलिकोत्थश्च क्रोध इति गृह्यते, भावक्रोधस्तु क्रोधोदय एव, सच चतुर्भेदः, यथोक भाष्यकृता-"जलरेणुभूमिपबयराईसरिसो चउबिहो कोहो" प्रभेदफलमुत्तरत्र वक्ष्यामः । तत्थे कोहे उदाहरणं-वसंतपुरे णयरे उच्छन्नवंसो एगो दारगो देसतरं संकममाणो सत्येण उग्झिओ तावसपल्लिं गओ, तस्स नाम अग्गिओत्ति, तावसेण संवडिओ, जम्मो नामं सो तावसो, जमस्स पुत्तोत्ति जमदग्गिओ जाओ, सो घोर तबच्चरणं करेइ, विक्खाओ जाओ। इओ य दो देवा वेसाणरो सहो धनंतरी तावसभत्तो, ते दोषि परोप्परं पन्नवेंति, भणंति य-| साहुतावसे परिक्खामो, आह सहो-जो अहं सबअंतिगओ तुम्भ य सबप्पहाणो ते परिक्खामो । इओ य मिहिलाए णयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्चइ वसुपुजसामिस्स पामूलं पबयामित्ति, तेहिं सो परिक्खिजइ भत्तेणं पाणेण य, पंथे य विसमे सो सुकुमालओ दुक्खाविज्जइ, अणुलोमे य से उबसग्गे करिंति, सो धणियतरागं थिरो जाओ,x सूत्राक 299%AR-कला दीप अनुक्रम [१] जलरेणुभूमिपर्वतराजीसदृशश्चतुर्विधः कोधः । २ तन्त्र क्रोधे उदाहरणम्-वसन्तपुरे नगरे उत्समवश एको दारको देशान्तरं संक्रामन् सानोनितस्तापसपड़ीं गतः, तस्य नामाग्निक इति, तापसेन संवर्धितः, यमो नाम स तापसः, यमस्य पुत्र हति जामदम्यो जातः, स घोर तपश्चरणं करोति, विख्यातो जातः। इतश्च द्वौ देवी-वैश्वानरः श्राद्धो धन्वन्तरी (च) तापसभक्तः, तौ द्वावपि परस्परं प्रज्ञापयतः, भणतश्च-साधुतापसी परीक्षावहे, माह श्राव:-योऽस्माकं सर्वान्तिको युष्माकं सर्वप्रधानस्ती परीक्षावहे । इतच मिथिलायां नगयौं तरुणधर्मा पारयो राजा, स चम्पां मजति वासुपूज्यस्वामिनः पादमूले प्रमजामीति, ताभ्यां स परीक्ष्यते भक्केन पानेन च, पथि च विषमे स सुकुमारो दुःख्यते, अनुलोमांश्च तस्योपसर्गान् कुरुता, स बार स्थिरो जातः, Sanatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | क्रोधकषाय संबंधे परसुरामस्य कथानक ~ 784~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy