________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
(४०)
प्रत
सूत्राक
पूरइ तस्स रजस्स अद्धं देमि, तस्स इमो अत्थो-गंगाए नाविओ नंदो, सहाए घरकोइलो। हंसो मयंगतीराए, सीहो। अंजणपथए ॥१॥ वाणारसीए बडुओ, राया तत्थेव आगओं एवं गोवगावि पदति, सो विहरतो तत्थ समोसढो, आरामे ठिओ, आरामिओ पढइ, तेण पुच्छिओ साहइ, तेण भणियं-अहं पूरेमि 'एएसिंघायओ जो उ सो इत्येव समागओ' सो घेत्तूर्ण रण्णो अग्गओ पढाइ, राया सुर्णतओ मुच्छिओ, सो हम्मइ-सो भणइ हम्ममाणो कर्ष कार्य अहं न याणामि । लोगस्स कलिकलंडो एसो समणेण मे दिनो॥१॥राया आसत्थो वारेइ, केणंति पुच्छति, साहइ-समणेणं, राया तत्थ मणुस्से | विसज्जेइ, जइ अणुजाणह वंदओ एमि, आगओ सहो जाओ, साहूवि आलोइयपडिकतो सिद्धो ॥ एवं विधं द्वेष नामयन्त | इत्यादि रागवदायोज्य, इह रागद्वेषौ क्रोधाद्यपेक्षया नयैः पर्यालोच्येते-जैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरखे विचारः, तत्र सङ्घहस्यामीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, व्यवहारस्य तु कोधमानमाया द्वेषः, मायाया अपि परोपघातार्थ प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात् , लोभस्तु रागः, ऋजुसू-8
पूरयति तस्मै राज्यस्सा ददामि, तस्वैपोऽर्थः-बायाँ नाधिको नम्दः सभायां गृहकोकिलः । हंसो मृतगातीरे सिंहोऽजनपर्यते ॥ १ ॥ वाराणस्या बटुको राजा तत्रैवागतः' एवं गोपा अपि पठन्ति, स बिहरन तन्त्र समवस्तः, आरामे स्थितः, आरामिकः पठति, तेन पृष्टः कथयति, तेन भणितम्-अहं पूरयामि, एतेषां धातको यस्तु सोऽत्रैव समागतः स गृहीत्वा राज्ञोऽमतः पठति, राजा शृण्वन् मूर्छितः, स हन्यते, ख भणति हन्यमानः कान्यं कर्तुंमहं न जाने । लोकस्य कतिकारक एष श्रमणेन मह्यं दत्तः ॥१॥राजा आश्वस्तो वारयति, केनेति पृच्छति, कथयति-श्रमणेन, राजा तत्र मनुष्यान् विसृजति-यदि अनुज्ञानीत वन्दितुमायामि, आगतः श्राद्धो जातः, साधुरण्यालोचितप्रतिक्रान्तः सिद्धः ।
दीप
अनुक्रम
[१]
Hiandiarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~782~