SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] आवश्यकहारिभ द्रीया ॥३८८॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [ - ], मूलं [१/ गाथा-], निर्युक्तिः [१८], एवं च जाइ कालो, तेण किर जे समवया समणा ते तं भणति - हसिऊण तरुणसमणा भणति धन्नोऽसि अरहमित्त ! तुमं । जंसि पिओ सुणियाणं वयंस ! गिरिमक्कडीणं च ॥ १ ॥ अण्णया सो साहू वियरयं उत्तर, तत्थ य पायविक्खंभं पाणियं, तेण पादो पसारिओ गइभेएण, तत्थ य ताए छिद्दं लहिऊण ऊरुओ छिन्नो, मिच्छामि दुक्कर्डति - पडिओ माहं आउकाए पडिओ होज्जत्ति, सम्मदिडियाए सा धाडिया, तहेव सप्पासो लाइओ रूढो य देवयप्पहावेणं, अन्ने भणति-सो भिक्खस्स गओ अन्नगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएता तस्स रूवेणं पंथे तलाए पहाइ, अन्नेहिं दिडो, सिद्धं गुरूणं, आवस्सए आलोएइ, गुरूहिं भणियं संवं आलोएहि अज्जो !, सो उवउत्तो मुहणंतगमाइ, भणइन संभरामि खमासमणा !, तेहिं पडिभिण्णो भणइ नत्थित्ति, आयरिया अणुवडियस्स न दिंति पायच्छित्तं, सो चिंतेइ किं कह वत्ति ? सा उवसंता साहइ एयं मए कयं सा साविया जाया, सवं परिकहेइ। एस तिविहो अप्पसत्थो, तस्स अप्पसत्थस्स इमा Education Intamational १ एवं च याति कालः तेन ( सह ) किल ये समवयसः श्रमणास्ते तं भणन्ति - हसित्वा तरुणश्रमणा भणन्ति धन्योऽसि भईन्मित्र ! स्वम् । यदसि प्रियः शुन्या वयस्य ! गिरिमन्या ॥ १ ॥ अन्यदा स साधुवितरकमुत्तरति तत्र च पादविष्कम्भं पानीयं तेन पादः प्रसारितो यतिभेदेन तत्र च तथा छिद्रं लब्ध्वोर डिसं, मिष्या मे दुष्कृतमिति पतितो माऽहमप्काये पतितो भूयमिति, सम्पदस्या सा घाटिता, तथैव सप्रदेशो गितो स्टन्न देवताप्रभावेण अम्बे भणन्ति-समिक्षा गतोऽभ्यप्राने, तन्त्र तथा म्यन्तयां तस्य रूपं छादयित्वा तस्य रूपेण पथि तडाके खाति, अम्बेरंष्टा, शिष्टं गुरुम्थः, आवश्यके भालोचयति, गुरुभिर्भणितं सर्वमाखोचय जाये ! स उपयुक्तो मुखानन्तकादि (केषु) भगति न संस्मरामि क्षमाश्रमणाः । तैः प्रतिभिनो भणति नास्तीति आचार्या अनुपस्थिताय न ददते प्रायश्चित्तं स चिन्तयति किं कथं वेति, सोपशान्ता कथयति सम्मया कृतं सा श्राविका ज्ञाता, सर्व परिकथयति । एष त्रिविधः अप्रशस्तः, तस्याप्रशस्तस्यैषा संमं प्र० जाव परिक्रमणं देवसियं ताब आभोएति प्र आयं (१५१...] For Fast Use Only ~ 779 ~ नमस्कार - वि० १ ॥ ३८८ ॥ Janray org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy