SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८५९], भाष्यं [१५०...] (४०) आवश्यक हारिभद्रीयवृत्तिः विभाग:१ ॥३६॥ प्रत सुत्रांक नेत्याह-निरवशेषम्' असङ्ख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्त्वसङ्ख्येयभागमिति । तथा- | 'सत्त य चोहसभागे पंच य सुयदेसविरईए'त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति, अनुत्तरसुरेष्विलि- कागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्प|द्यमानाः, चशब्दात् म्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ ८५९ ॥ एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं भावस्पर्शनोच्यते-किं श्रुतादिसामायिक ? कियद्भिर्जीवैः स्पृष्टमित्याह सव्वजीवहिं सुयं सम्मचरित्ताई सबसिद्धेहिं । भागेहि असंखेजेहिं फासिया देसविरईओ ॥ ८६०॥ व्याख्या--सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टं, सम्यक्त्वचारित्रे सर्वसिद्धैः स्पृष्टे, तदनुभवमन्त| रेण सिद्धत्वानुपपत्ते, भागैरसङ्क्षवेयैः सिद्धभागैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं-सर्वसिद्धानां बुद्ध्याऽसङ्ख्येयभागीकृतानामसयेयभागैर्भागोनर्देशपिरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः ॥ ८६०॥ द्वारम् ॥ इदानीं निरुक्तिद्वारं, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिकनिरुक्तिमभिधित्सुराहसम्मदिहि अमोहो सोही सम्भाव देसणं बोही । अविवजओ सुदिद्वित्ति एवमाई निरुत्ताई ॥ ८६१ ॥ व्याख्या-सम्यक् इति प्रशंसार्थः, दर्शन-दृष्टिः, सम्यग्-अविपरीता दृष्टिः-सम्यग्दृष्टिः, अर्थानामिति गम्यते, * प्रतिमदेशव्याहयेत्यर्थः, दीप अनुक्रम ॥३६३॥ Vertainmintary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 729~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy