SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८५२], भाष्यं [१५०...] (४०) प्रत सूत्राक तदसोयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्ख्येयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्यश्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चार्द्ध ब्याख्येयं सेसा संसारत्था सुयपरिवडिया हु ते सो॥८५२|| सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः ॥ ८५२ ॥ द्वारम् ॥ अधुनाऽन्तरद्वारावयवार्थ उच्यते-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते ?, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यमन्तमुहूर्तम् , उत्कृष्ट स्वाह__कालमणतं च सुए अद्धापरियडओ उ देसूणो। आसायणबहुलाणं उक्कोसं अंतरं होई ॥ ८५३ ॥ व्याख्या-एक जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात् , 'श्रुते' सामान्यतोऽक्षरात्मके 'उक्कोसं अंतरं होईत्ति योगः । तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्टं त्वाहउपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ?-उत्कृष्टमन्तरं भवतीति योगः, केषाम् ?-आशातनावहुलानाम् , उक्तंच-"तित्थगरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसाइन्तो बहुसो अर्णतसंसारिओ होइ ॥१॥"त्ति गाथार्थः॥ ८५३ ॥ द्वारं ॥ साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको व्यादयो वा सामायिक प्रतिपद्यन्त इत्याहसम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । असमया चरित्ते सव्वेसु जहन्न दो समया ॥ ८५४ ॥ व्याख्या-'सम्यक्त्वश्रुतागारिणां' सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आव[लिकाअसोयभागमात्राः समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु + अपार्धेति प्र० । तीर्थकरं प्रवचनं श्रुतमाचार्य गणधरं महर्धिकम् । आशातयन् बहुशोऽनम्तसांसारिको भवति ॥ ३॥ दीप अनुक्रम CARSA ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~726~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy