SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jus Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८४७ ], भाष्यं [ १५०...] देहुमिच्छति, ताहे गोतमसामिणा भणितो रुट्ठो, तुम्भे अणेगाणि पिंडसताणि आहारेह, अहं एगं पिंडं भुंजामि, तो अहं चेव एगपिंडिओ, मुहुत्तन्तरस्स उवसंतो चिंतेति-ण एते मुखं वदंति, किह होजा ?, लद्धा सुती, होमि अणेगपिंडितो, | जद्दिवसं मम पारणयं तदिवस अणेगाणि पिंडसताणि कीरंति, एते पुण अकतमकारितं भुंजंति, तं सचं भणंति, चिन्तंतेण जाती सरिता, पत्तेयबुद्धो जातो, अज्झयणं भासति, इंदणागेण अरहता वृत्तं, सिद्धो य । एवं वालतवेण सामाइयं लद्धं तेण ३ । दाणेण, जधा-एगाए वच्छवालीए पुत्तो, लोगेण उस्सवे पायसं ओवक्खडितं, तत्थासन्नघरे दारगरुवाणि पासति पायसं जिर्मिताणि, ताधे सो मायरं भणेइ-ममवि पायसं रंधेहि, ताहे णत्थित्ति सा अद्धितीए परुण्णा, ताओ सएज्झियाओ पुच्छंति, णिब्बंधे कथितं ताहिं अणुकंपाए अण्णापवि अण्णाएव आणीतं खीरं साली तंदुला य, ताधे थेरीए पायसो रद्धो, ततो तस्स दारयस्स व्हायरस पायसस्स घतमधुसंजुत्तस्स थाले भरेऊण जवहितं साधू य १ द्रष्टुमिच्छति, तदा गौतमस्वामिना भणितो रुष्टः, यूयमनेकानि पिण्डशतान्याहारयत, अहमेकं पिण्डं मुझे, ततोऽहमेवैकपिण्डकः मुहूर्त्तान्तरेणोपशान्तचिन्तयति नैते सुधा वदन्ति कथं भवेत् ?, लब्धा श्रुतिः, भवाम्यनेकपिण्डिको, यदिवसे मम पारणं तदिवसेऽनेकानि पिण्डशतानि क्रियन्ते, एते पुनरकृतमकारितं भुञ्जन्ति तत्सत्यं भणन्ति, चिन्तयता जातिः स्मृता, प्रत्येकबुद्धो जातः, अध्ययनं भापते, इन्द्रनागेन अर्हता वृत्ता, सिद्ध एवं बालतपसा सामायिकं लब्धं तेन । दानेन यथा-एकस्या करसपाल्याः पुत्रः, लोकेनोत्सवे पायसमुपस्कृतं तत्रासक्षगृहे दारकरूपाणि पश्यति पायसं जिमन्ति, तदा स मातरं भणति ममापि पायसं पच तदा नास्तीति सात्या प्ररुदिता, ताः सख्यः पृच्छन्ति, निर्वन्धे कथितं ताभिरनुकम्पया अन्ययाऽपि अन्ययाऽपि आनीतं क्षीरं शातयस्तदुळाच, तदा स्थविरया पायसं पर्क, ततः तस्मै दारकाय खाताय मृतमधुसंयुक्तेन पायसेन स्थालो नृत्योपस्थापितः साधुख For Farina Pest Use Only dancebray org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~708~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy