SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Education “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [ ८४७ ], भाष्यं [ १५०...] अध्ययन [ - ], मूलं [- /गाथा - ], कलुणं झायसि बंधकी ! ॥ २ ॥ एवं भणिया ता विलिया जाता, ताहे सो सयं रूवं दंसेति, पण्णवित्ता दुत्ता - पवयाहि, ताहे सो राया तैंज्जितो, तेण पडिवण्णा, सकारेण णिक्खता, देवलोयं गता एवमकामनिज्जराए मेण्ठरस २ ॥ बालतवेणवसंतपुरं नगरं, तत्थ सिद्धिघरं मारिए उच्छादितं, इंदणागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव सवाणि मताणि पेच्छति, वारंपि लोगेण कंटियाहिं ढकियं, ताहे सो सुणइयच्छिदेण णिग्गंतूण तंमि नगरे कप्परेण भिक्खं हिंडति, लोगो से देइ सदेसभूतपुवोत्तिकाउं, एवं सो संवइ । इतो य एगो सत्थवाही रायगिहं जाउकामो घोसणं घोसावेति, तेण सुतं, सत्थेण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, ण जिष्णो, बितियदिवसे अच्छति, सत्थवाहेण दिट्ठो, चिंतेति-णूणं एस उववासिओ, सो य अधत्तलिंगो, बितियदिवसे हिंडतस्स सेट्ठिणा बहु गिद्धं च दिण्णं, सो तेण दुबे दिवसा अजिण्णएण अच्छति, सत्थवाही जाणति- एस छढण्णकालिओ, तस्स सद्धा जाता, करुणं ध्यायसि बलि ? ॥ १ ॥ एवं भणिता तदा उपलीका जाता, तदा स स्वकीयं रूपं दर्शयति, प्रज्ञाप्योका प्रमज, तदा स राजा वर्जितः तेन प्रतिपक्षा, सरकारेण निष्क्रान्ता, देवलोकं गता एवमकामनिर्जरया मेण्ठस्य २ ।। याहतपसा वसन्तपुरं नगरं तत्र श्रेष्ठिगृदं मार्योत्सादितम् इन्द्रनागो नाम दारकः, स खुटितः, बुभुक्षियो म्लानः पानीयं मार्गयति यावत्सर्वान् मृतान् पश्यति द्वारमपि लोकेन कण्टकैराच्छादितं तदा स शून्यच्छिद्रेण निर्गत्य गरे करेण भिक्षां हिण्डते, लोकस्तस्मै ददाति स्वदेशे भूतपूर्व इतिकृत्वा, एवं स संवर्धते । इतचैकः सार्थवाहो राजगृहं यातुकामो घोषणां घोषयति तेन श्रुतं, सार्थेन समं प्रस्थितः, तत्र सार्थे तेन कूरो लब्धः, स जिमितः, न जीर्णः, द्वितीयदिवसे तिष्ठति, सार्थवाहेन दृष्टः चिन्तयति नूनमेष उपोषितः, स चाण्यलिङ्गो, द्वितीय दिवसे हिण्डमानाय श्रेष्ठिना बहु खिग्धं च द, स तेन द्वौ दिवसी अजीर्णेन तिष्ठति, सार्थवाहो जानाति एव पानकालिकः, तस्य श्रद्धा जाता, * सरकारेण दीक्षाग्रहणाय. Fürsten मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४० ], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~706~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy