SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [८४७], (४०) भाष्यं [१५०...] प्रत अकामणिजराए, वसंतपुरे नगरे इन्भवधुगा णदीए हाति, अण्णो य तरुणो त दङ्ण भणति-सुण्हात ते पुच्छति एस | भणदी मत्तवारणकरोरु!। एते य णदीरुक्खा अहं च पादेसु ते पडिओ ॥१॥ सा भणति-'सुभगा होंतु णदीओ चिरं| च जीवंतु जे णदीरुक्खा । मुण्हातपुच्छगाण य पत्तिहामो पियं कार्ड ॥२॥ ततो सो तीए घरं वा दारं वा अयाणन्तो चिन्तेति-"अन्नपानहरेबाला, यौवनस्थां विभूषया । वेश्यां स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ॥१॥" तीसे बिइजियाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेण तेसिं पुष्पाणि फलाणि य दाऊण पुच्छिताणि-का एसा?, ताणि भणति-अमुगस्स सुण्हा, ताहे सो चिंतेति-केण उवाएण एतीए समं मम संपयोगो भवेज्जा!, ततो गेण चरिका दाण& माणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता-जधा अमुगो ते पुच्छति, तीए रुहाए पत्तुल्लगाणि साधोवंतीए मसिलित्तेण हत्थेण पिट्ठीए आहता, पंचंगुलीओ जाताओ, ओबारेण य णिच्छदा, सा गता साहति-णामंपिण सूत्राक कलSSSS दीप अनुक्रम १ अकामनिर्भरया, वसन्तपुरे नगरे इभ्यवधूना नाति, अन्यश्च तरुणतां दृष्टा भणति-सुखातं ते पृष्ठति एषा नदी माधारणकरोरु !। एते च | नदीवृक्षा महं च पादयोस्ते पतितः ॥ 1 ॥ सा भणति-सुभगा भवन्तु नद्यशिरं व जीवन्तु ये नदीवृक्षाः। मुखातपृच्छकेभ्यश्च प्रियं कर्तु यतिष्यामहे ॥ १ ॥ ततः16 |स तथा गृई वा द्वारं वा अजानानचिन्तयति तस्याः द्वितीयानि (तया सहागतानि) चेटरूपाणि वृक्षान प्रलोकयन्ति तिष्ठन्ति, तेन तेभ्यः पुष्पाणि फलानि | च दचा पृशानि-वैषा, सानि भणन्ति-अमुक मुषा, तदास चिन्तयति-केनोपायेनैतया समं मम संप्रयोगो भवेत्। ततोऽनेन चरिका दानमानसंगृहीता, |कृत्वा विसृष्टा तस्याः सकापां, तया गरवा सा भणिता-यथाऽमुकस्वां पृच्छति, तया रुष्टया भाजनाम्युहर्तयन्त्या मषीक्षिप्लेन हस्तेन पृष्ठी आइता, पञ्जाजलयो । माता अवद्वारेण च निष्काशिता, सागता कथयति-नामापि न JABERatinintamaniana Daroo मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~700~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy