SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१४६] (४०) प्रत सूत्राक पिडिग्गहधरा य । पाउरणमपाउरणा एकेका ते भवे दुविहा ॥१॥ दुगतिगचउक्कपणगं नवदसएक्कारसेव चारसगं । एए अह विकप्पा जिणकप्पे होंति उवहिस्स ॥२॥ केसिंचि दुविहो उवहीरयहरणं पोत्तिया य,अन्नेसिं तिविहो-दो ते चेव कप्पो| ४ बहिओ, चउबिहे दो कप्पा, पंचविहे तिष्णि,नवविहे रयहरणमुहपत्तियाओ, तहा-'पत्तं पत्ताबंधो पायवर्ण च पायकेसरिया। सापडलाई रयत्ताणं च गोच्छओ पायणिज्जोगो ॥१॥ दसविहे कप्पो वहितो, एगारसविहे दो, बारसविहे तिन्नि । एत्थं रेसिवभरणा पछिओ-किमियाणि एत्तिओ उवही धरिजति?, जेण जिणकप्पो न कीरइ. गरुणा भणियं-ण तीरइ-18 xसो याणि बोच्छिन्नो, ततो सो भणति-किं वोच्छिज्जति ?, अहं करेमि, सो चेव परलोगस्थिणा कायबो, किं उवहिपडि-I ग्गहेण!, परिग्गहसम्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिणिंदा, अतो अचेलया सुंदरत्ति, गुरुणा भणिओ-देहसम्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिचइयबोत्ति पतहधराश्च । सप्रावरणा अप्रावरणा एकैकास्ते भवेयुद्धिविधाः ॥1॥ द्विकः निकः चतुष्कः पञ्चको नवको दशक एकादपक एव द्वादशकः । एते विकल्पा जिनकल्पे भवन्त्युपधेः ॥ ३॥ केषाञ्चिद्विविध उपधिः रजोहरणं मुखवत्रिका च, अन्येषां त्रिविधः-द्वी तावेव कल्पो पर्धितः, चतुर्विधे द्वौ कल्पो, पञ्चविधे प्रयः, नवविधे रजोहरणमुखवत्रिके, तथा-पात्रं पानयन्धः पात्र स्थापनं च पात्रकेशरिका । पटला रजखाणं च गोच्छकः पात्रनियोगः ॥ १॥ दशविधे xकल्पो वर्धितः, एकादशविधे द्वौ, द्वादशविधे अयः । अत्रान्तरे शिवभूतिना पृष्टः-किमिदानीमेतावानुपधिर्धियते, येन जिनकल्पो म क्रियते, गुरुणा भणितं न शक्यते, स इदानी छिमः, ततः स भणति-किंम्युरिछयते?, अहं करोमि, स एव परलोकार्थिना कर्तव्यः, किमुपधिपरिग्रहेण', परिग्रहसद्भावे कषायमूहोमयादिका बहवो दोषाः, अपरिग्रहत्वं च श्रुते भणितम् , अचेलाच जिनेन्द्राः, अतोश्चेलता सुन्दरेति, गुरुणा भणितः-देहसमावेऽपि कषायमूच्छादयः कस्यचित् भवन्ति, ततो देहोऽपि परित्यक्तव्य इति, दीप अनुक्रम KUR JABELLEGEInthti Morayog मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~650~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy