SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७८३...], भाष्यं [ १३६] ॥३१८॥ आवश्यक * पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य। परिवाय पोहसाले घोसणपडिसेहणा वाए । १३६ ।। (भा० ) व्याख्या - सङ्ग्रहगाथा | अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदम्-अंतरंजिया नाम पुरी; तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्ताणं थेराणं संहियरो रोहउत्तो नाम सीसो, अण्णगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोट्टं लोहपट्टएण बंधिरं जंबुसालं गहाय हिंडर, पुच्छितो भणइ-नाणेण पोट्टं फुडइ तो लोहपट्टेण बद्धं, जंबुडालं च जहा एत्थ जंबूदीवे णत्थि मम पडिवादित्ति, ततो तेण पडहतो णीणावितो-जहा सुण्णा परप्पवादा, तस्स लोगेण पोट्र्साठो चेव नामं कतं, सो पडहतो रोहगुत्तेण वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ एवं मए पडहतो विणिवारिओ, आयरिया भणंति-दुड्डु कथं, जतो सो विजाबलिओ, वादे पराजितोऽवि विज्जाहिं उबडाइति तस्स इमाओ सत्त विज्जाओ, तंजहाविच्छु सप्पे मूसग मिई वराही य कायपोआई। एयाहिं विज्जाहिं सो उ परिव्वायओ कुसलो ॥१३७॥ (भा०) Jus Educat १ अन्तरक्षिका नाम पुरी, तत्र भूतगुदं नाम चैत्यं तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्रीनांम राजा, तेषां श्रीगुतानां स्थविराणां अतिबादो रोहगुप्तो नाम शिष्यः, अम्यग्रामे स्थितः, ततः स उपाध्यायं वन्दितुमावाति, एक परिवाद लोहपहेनोदरं बच्चा, जम्बूशालां गृहीत्वा हिण्डते, पृष्टो भणतिज्ञानेनोदरं स्फुटति तत् लोहपट्टेन वलं, जम्बूशास्त्रां यथाऽत्र जम्बूद्वीपे नास्ति मम प्रतिवादीति, ततस्तेन परहो निष्काशितो यथा परप्रवादाः, तस्य लोकेन पोहशाल एव नाम कृतं स पटहो रोहगुप्तेन वारितः, अहं वादं ददामीति, ततः स प्रतिषिध्य गत आचार्यसकाशम्, आलोचयति एवं मया परहो विनिवारितः, आचार्या भगन्ति दुष्ठु कृतं यतः स विद्याबी, वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, तस्माः सप्त विद्याः, तद्यथा+सद्धि एगो For Parent हारिभद्रीयवृत्तिः विभागः १ ~639~ ॥३१८ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy