SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥ ३१२॥ Jain Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- / गाथा - ], निर्युक्तिः [७८३], सत्यन्यकादय इति, बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थं मूलभाष्यकृद् यथाक्रमं स्पष्टयन्नाह चोदस वासाणि तथा जिणेण उप्पाडियस्स णाणस्सा तो बहुरयाण दिट्ठी साबस्थीए समुप्पण्णा ॥ १२५॥ (मू० भा० ) व्याख्या - चतुर्दशवर्षाणि तदा 'जिनेन' वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्यो समुत्पन्नेति गाथार्थः ॥ यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाह- भाष्यं [ १२५ ] | जेट्टा सुदंसण जमालिडणोज्ज सावस्थितेंबुगुञ्जाणे । पंचसया य सहस्सं ढंकेण जमालि मोसूणं ॥ १२६॥ ( मू० भा० ) व्याख्या - कुण्डपुरं नगरं तत्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसय परिवारो पञ्चइओ, तस्स भज्जा सामिणो दुहिता, तीसे नामाणि जेडत्ति वा सुदंसणत्ति वा अणोज्जत्ति वा सावि सहस्तपरिवारा अणुपबइया, जहा पण्णत्तीए तहा भाणियवं, एक्कारसंगा अहिज्जिया, सामि आपुच्छिऊण पंचसय परिवारो जमाली सावत्थ गतो, तत्थ तेंदुगे उज्जाणे कोइए चेइए समोसढो, तत्थ से अंतपंतेहिं रोगो उप्पन्नो, न तरइ निसन्नो अच्छिउं, तो समणे भणियाइओ - सेज्जासंथारयं करेह, ते काउमारद्धा ॥ अत्रान्तरे जमालिर्दाहज्वराभिभूतस्तान् विनेयान् पप्रच्छ-संस्तृतं न कुण्डपुरं नगरं तत्र जमालिः स्वामिनो भागिनेयः स स्वामिनो मूले पञ्चशतपरीवारः प्रब्रजितः, तस्य भार्या स्वामिनो दुहिता, तस्या नामानिज्येष्ठेति वा सुदर्शनेति वा अनवद्येति वा, साऽपि सहस्रपरिवारा अनुप्रब्रजिता, यथा प्रज्ञप्तौ तथा भवितव्यम्, एकादशाज्ञान्यधीतानि, स्वामिनमा पृच्छय पञ्चशतपरीवारो जमालिः श्रावस्तीं गतः तत्र तिन्दुक उद्याने कोके चैये समयसृतः तत्र तस्यान्तप्रान्तै रोग उत्पन्नः न शक्नोति निषण्णः खातुं ततः श्रमजानू भवितवान् शय्यासंस्तारकं कुरुत, ते कर्त्तुमारब्धाः. For Port Only ~ 627 ~ हारिभद्रीयवृत्तिः विभागः १ ॥३१२ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः जमाली- प्रथम निह्नवस्य कथानकं
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy