SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७७], भाष्यं [१२४...] (४०) प्रत सूत्राक तेसिं सगास, ताहे तेहिं सहिं अम्भुडितो भणिओ य-इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अण्णे बुग्गाहेइ, ते न सकति वुग्गाहे । इतो य आयरिया अत्थपोरुसिं करेंति, सो न सुणइ, भणइ य-तुन्भेऽत्थ निप्पावयकुडगा, ताहे तिम उद्विएम विंझो अणुभासइ तं सुणेइ, अहमे कम्मप्पवायपुबे कम्मं वणिज्जइ, जहा कम्मं बज्झइ, जीवस्स य कम्मस्सx य कह बंधो?, एत्थ विचारे सो अभिनिवेसेण अन्नहा मन्नतो परूवितोय निण्हओ जाओत्ति ॥ अनेन प्रस्तावेन क एते ४ानिहवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराहबहुरय पएस अव्वत्तसमुच्छादुगतिगअबद्धिया चेव । सत्तेए णिण्हगा खलु तित्थंमि उ बद्धमाणस्स॥७७८॥ व्याख्या-'बहुरय'त्ति एकसमयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रताः-सक्ताः बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः १। 'पदेस' त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, | जीवः प्रदेशो येषां ते जीवप्रदेशाः निवा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् २ । 'अवत्त' त्ति उत्तरपदलोपादव्यक्तमता अव्यक्ताः, यथा भीमसेनो भीम इति, व्यक्तं-स्फुट, न व्यक्तमव्यक्तम्-अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताधवगमे सन्दिग्धबुद्धय इति भावना ३ । 'समुच्छेद' ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः-विनाशः, समुच्छे तेषां सकाशे, तदा नतैः सरन्युस्थितो भणिता-दहव तिच, तदा नेच्छति, तदास बहिःस्थितोऽन्यान् म्युहायति, तान् न शक्रोति न्युह्राहयितुम् । इतवाचार्या अर्थपौरूषी कुर्वन्ति, सन फणांति, भणति च-यूयमत्र निष्पावकुटसमानाः, तदा तेथितेषु विन्ध्योऽनुभाषते सत् मृणोति, अष्टमे कर्मप्रवादपूर्वे कर्म वयते, यथा कर्म बध्यते, जीयस्य च कर्मणश्च कथं बन्धः !, अन्न विचारे सोऽभिनिवेशेनान्यथा मन्यमानः प्ररूपयंश्च निडयो जातः इति । दीप अनुक्रम T JanEaineKा Manfanmitrary on मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | निह्नवाः, तेषाम् सप्त-मता:, तेषाम् नामानि इत्यादिः ~624 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy