SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Education “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [-- /गाथा - ], निर्युक्तिः [७७६], भाष्यं [१२३...] आयरिया भणति-अम्ह झाणं, एस तुम्भ जो निएलओ दुब्बलियपुस्तमित्तो एस झाणेण चैव दुब्बलो, ताणि भणंतिएस गिहत्यत्तणे निद्धाहारेहिं बलिओ, इयाणिं नत्थि, तेण दुब्बलो, आयरिओ भणइ एस नेहेण विणा न कयाइ जेमेइ, ताणि भणंति-कतो तुम्भं नेहो ?, आयरिया भणति घतपूसमित्तो आणेइ, ताणि न पत्तियंति, ताहे आयरिया भणतिएस तुम्ह मूले किं आहारेत्ताइतो ?, ताणि भणति निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसज्जिओ, एत्ताहे देह, तहेव दाउँ पयत्ताणि, सोऽवि झरइ, तंपि नज्जइ छारे छुब्भइ, ताणि गाढयरं देति, ततो निविण्णाणि, ताहे भणिओ-एत्ता हे मा झरउ, अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि । तत्थ य गच्छे इमे चत्तारि जणा पहाणा तंजहा- सो चैत्र दुब्बलिय समित्तो विंझो फग्गुरक्खितो गोडामाहिलोत्ति, जो विंझो सो अतीव मेहावी, सुतत्थतदुभयाणं गहणधारणासमत्यो, सो पुण सुत्तमंडलीए 1 आचायां भणन्ति अस्माकं ध्यानम्, एष युष्माकं यो निजको दुवैलिकापुष्यमित्र एष ध्यानेनैव दुर्बलः, ते भणन्ति-एप गृहस्थायें खिग्धाहारैलिकः, इदानीं नास्ति, तेन दुर्बल, आधार्थी भणति एष स्नेहेन विज्ञान कदाचित् जेमति, ते भगन्ति कुतो युष्माकं स्नेहः, आचार्या भणन्ति घृतपुष्पमित्र आनयति, तेन प्रतियन्ति तदा आचार्या भणन्ति पुष युग्माकं मूले किमाहृतवान् ?, ते भणन्ति खिग्धपेशखानि आहतवान् तेषां संबोधनाय गृहे तेषां विसृष्टः, अधुना दत्त, संधैव दातुं प्रवृत्ताः, सोऽपि समरति, तदपि ज्ञायते क्षारे क्षिप्यते (यथा ), ते गाढतरं ददति, ततो निर्विण्णानि तदा भणितः अधुना मा सार्षीः, अन्तप्रान्तं चाहारयति, तदा स पुनरपि पुराणशरीरो जातः, तदा तेषामुपगतं, धर्मः कथितः, श्रावका जाताः । तत्र च गच्छे इमे चत्वारो जनाः प्रधानाखवथास एव दुवैलिकापुष्पमित्रः विन्ध्यः फल्गुरक्षितः गोष्ठसाहिल इति, यो विन्ध्यः सोऽतीव मेधावी, सूत्रार्थतदुभयानां प्रणवारणासमर्थः, स पुनः सूत्रमण्डल्यां For Purana Prsteny मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 618~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy