SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Educato “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) निर्युक्तिः [ ७७६ ], भाष्यं [ १२३...] अध्ययन [ - ], मूलं [- /गाथा - ], तितो सो उण्हेण नवनीतो जहा विरातो अचिरेण चैव कालगतो, देवेहिं महिमा कया, ताहे आयरिया भणति खुड्डुएण साहिओ अड्डो, ततो ते साहूणो दुगुणाणियसद्धासंवेगा भणंति-जइ ताव बालएण होतएण साहिओ अहो तो किं अम्हे सुंदरतरं करेमो ?, तत्थ य देवया पडिणीया, ते साहूणो सावियारुषेण भत्तपाणेण निमंतेइ, अज्ज भे पारणयं, पारेह, ताहे आयरिएहिं नायं जहा अचियत्तोग्गहोत्ति, तत्थ य अब्भासे अण्णो गिरी तं गया, तत्थ देवताए काउस्सग्गो कतो, सा आगंतूण भणइ-अहो मम अणुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदेण रहेण वंदिया पदाहिणीकरितेण, तरुवरतणगहणादीणि पासहाणि कताणि, ताणि अज्जवि तहेव संति, तस्स य पछयस्त रहावत्तोत्ति नामं जायं । तंमि य भगवंते अद्धनारायसंघयणं दस पुवाणि य वोच्छिण्णा । सो य वइरसेणो जो पेसिओ पेसणेण सो भमंतो सोपारयं पत्तो, तत्थ य साबिया अभिगता ईसरी, सा चिंतेइ किह जीविहामो ? पडिकओ, नत्थि, ताहे सयसहस्सेण तद्दिवसं भत्तं १ ततः स उच्णेन यथा नवनीतं विलीनोऽचिरेण कालेनैव कालगतः, देवैर्महिमा कृतः, तदा आचार्या भणन्ति शुलकेन साधितोऽर्थः ततस्ते साधवो द्विगुणानीत श्रद्धासंवेगा भणन्ति यदि बालकेन सता तावत् साधितोऽर्थः तदा किं चयं सुन्दरतरं न कुर्मः, 'च देवता प्रत्यनीका, तान् साधून् श्राविकारूपेण भक्तपानेन निमन्त्रयति, अद्य भवतां पारणक, पास्यत, तदा आचार्यशतं यथा अप्रीतिकावग्रह इति, तत्र जाभ्यासेऽभ्यो गिरितं गताः, तत्र देवतायाः कायोत्सर्गः कृतः साऽऽगत्य भणति अहो ममानुग्रहः तिष्ठत तत्र समाधिना काळगताः, ततः इन्द्रेण रथेन वन्दिताः प्रदक्षिणीकुर्वता, तरुवरसृणगहनानि नतपार्श्वानि कृतानि तान्यचापि तथैव सन्ति, तस्य च पर्वतस्य रथावर्त्त इति नाम जातम् । तस्मिं भगवति अर्धनाराचसंहननं दश पूर्वाणि च म्युच्छिन्नानि ( दशमं पूर्व च व्युच्छिलं) । स च वज्रसेनो यः प्रेषितः प्रेषया आम्यन् सोपारकं प्राप्तः, तत्र च धाधिका अभिगता (अभिगतजीवाजीवा ) ईश्वरी, सा चिन्त यति कथं जीविष्यामः ?, प्रतिक्रिया (आधारो नास्ति, तदा शतसहस्रेण तहिवसे भक्तं For Parts Use Only ancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 610~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy