SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत सुत्रांक रसो तेहिं अणु मरइ, तेण य पडिस्सुतं, कालगए गतो वइरसामिसगासं, बाहिं ठितो, तेऽवि सुविणयं पेच्छंति, तेसिं पुणहरिभदी. आवश्यक थोवमवसिढ़ जातं, तेहिं वि तहेव परिणामियं, आगतो, पुच्छितो-कत्तो!, तोसलिपुत्ताणं पासातो, अजरक्खितो, यवृत्तिः ॥३०॥ आम, साहु, सागतं, कहिं ठितो, बाहि, ताहे आयरिया भणति-बाहिंठियाणं किंजाइ अज्झाइ, किं तुम न याणसि, विभागः१ ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहि थेरेहिं भणितो-घाहिं ठाएजासि, ताहे उवउजित्ता जाणंति-सुंदरं, न निकारणेण भणति आयरिया, अच्छह, ताहे अज्झाइ पवत्तो, अचिरेण कालेण नव पुवा अहिजिया, दसमं आढत्तो घेत्तुं, ताहे अजवइरा भणंति-जविताई करेहि, एतं परिकंमं एयस्स, ताणि य सुहुमाणि गाढताणि य, चउबीसं जवियाणि गहियाणि अणेण, सोऽवि ताव अज्झाइ । इतो य से मायापियरं सोगेण गहियं-उज्जोयं करिस्सामि अंधकारतरं कयं, ताहे ताणि य अपाहिति, तहवि न एइ, ततो डहरतो से भाता फग्गुरक्खिओ, सो पट्टविओ, एहि सबाणिऽवि स ताननु वियते, सेन च प्रतिभुतं, कालगते गतो वनस्वामिसकाश, बहिःस्थितः, तेऽपि स्वमं पश्यन्ति, तेषां पुनः लोकमवशिष्ट जातं (स्थितं), तैरपि। तथैव परिणामितम्, आगतः, पृष्टः कुतः, सोसलिपुत्राणां पार्थात, आर्यरक्षितः, ओं, साधु, स्वागतम्, कस्थितः, बहिः, सदा भाचार्या भणन्तिबदिःस्थिताना किंजायतेऽध्ये (शक्यतेऽध्यापयितुं), किंवं न जानीये, तदास भण ति-क्षमाश्रमणैरह भद्रगुसैः स्थविर्भणित:-पहिः तिः, वदोषयुध्य जानन्ति-सुन्दरं, न निष्कारणं भणन्याचार्याः, तिष्ठ, सदाऽध्येतुं प्रवृत्तः, अचिरेण कालेन नव पूर्वाण्यधीतानि, दशममारतो ग्रहीतुं, तवा आर्यवत्रा का॥३०२॥ भणन्ति-यावकानि कुरु, एतत् परिकमैतस्य, तानि च सूक्ष्माणि गावान्तानि च, चतुविशतिर्यविकानि गृहीतानि अनेन, सोऽपि तावदध्येति । इतश्च तस्य मातापितरौ कोकेन गृहीती-उद्योतं करिष्यामि अन्धकास्तरं कृतं, तदा तौ च सं दिषातः, तथापि नैति, नतो लघुतस्य भासा फल्गुरक्षितः, स प्रस्थापितः, एहि सर्वेऽपि दीप अनुक्रम JAMERatoon laingiata.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~607~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy