SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत जेण संसारो वहिजइ तेण कह तुस्सामि ?, किं तुम दिडीवायं पढिउमागओ, पच्छा सो चिंतेइ-केत्तिओ वा सो होहिति?, जामि पढामि, जेण माउए तुही भवति, किं मम लोगेण तोसिएणं ?, ताहे भणति-अम्मो ! कहिं सो दिहिविवाओ, सा भणति-साहूणं दिठिवाओ, ताहे सोनामस्स अक्खरत्थं चिंतेउमारद्धो-दृष्टीनां वादो दृष्टिवादा,ताहे सो चिंतेइ नाम चेव सुंदरं, जइ कोइ अज्झावेइ तो अज्झामि, मायावि तोसिया भवउत्ति, ताहे भणइ-कहिं ते दिडिवादजाणंतगा?, सा भणइ-अम्ह उच्छुघरे तोसलिपुत्ता नाम आयरिया, सो भणइ-कलं अज्झामि, मा तुझे उस्सुगा होही, ताहे सो रति दिठिवायणामत्थं चिन्ततो न चेव सुत्तो, बितियदिवसे अप्पभाए चेव पठिओ, तस्स य पितिमित्तो बंभणो उपनगरगामे वसइ, तेण हिज्जो न दिहओ, अज्ज पेच्छामि च्छणंति उच्छुलहीओ गहाय एति नव पडिपुण्णाओ एगं च खंडं, इमो य नीइ, सो पत्तो, को तुम?, अजरक्खिओऽहं, ताहे सो तुडो उवगृहइ, सागयं ?, अहं तुझे दडुमागओ, 5-%85%25%95% सूत्राक दीप अनुक्रम SC-RRC-RLS येन संसारो वध्यते तेन कथं तुष्यामि !, कि दृष्टिवाद पठित्वाऽऽयतः, पचास चिन्तयति-कियान्वा स भविष्यति', यामि पठामि, वेन मातुसुष्भिवति, किंमम लोकेन तोपितेन तदा भणति-अम्ब ! कस दृष्टिबादः, सा भणति-साधूना टिवादः, तदास नामोऽक्षरार्थ (पदार्थ) चिम्तयितुमारब्धः, तदा स चिन्तयति-नामैव सुन्दरं, यदि कोऽप्यध्यापयति तदाऽधीये, माताऽपि तोपिता भवविति, तदा भणति-क ते दृष्टिवादं जानानाः !, सा भणति-समाकमिक्षुगृहे सोसलिपुत्रा नामाचार्याः, स भणति-कल्येऽध्येष्ये,मोत्सुकावं भूतदास रात्री दृष्टिवादनामा चिन्तयन् नैव सुप्तः, द्वितीय दि. बसेऽप्रभात एवं प्रस्थितः, तस्य च पितृमित्रं माह्मण अपनगरमामे वसति, तेन झोन एटः, अब प्रेक्षे क्षणमिति चयष्टीचीत्वाऽध्याति मप प्रतिपूर्णा एकं च। खण्डम् । अयं च निर्गच्छति, स प्रासः, कस्त्वम्, मार्यरक्षितोऽई, तदा स तुष्ट उपगृहते, स्वागतम्, अहं युष्मान नष्टमागतः, Mandinrary on मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~604 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy