SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...] (४०) प्रत ताहे उक्खंदभएण दसवि रायाणो धूलीपागारे करेत्ता ठिया, जंच राया जेमेइतं च पजोयस्सवि दिजइ, नवरं पजोसवणयाए । सूएण पुच्छिओ-कि अज जेमेसि ?, ताहे सो चिंतेइ-मारिजामि, ताहे पुच्छइ-किं अज पुच्छिज्जामि ?, सो भणति-अज पज्जोसवणा राया उवासिओ,सो भणति अहंपि उववासिओ, ममविमायापियाणि संजयाणि, ण याणियं मया जहा-अज पज्जो-18 सवणत्ति, रण्णो कहियं, राया भणति-जाणामि जहा सो धुत्तो, किं पुण मम एयंमि बद्धलए पज्जोसवणा चेव ण सुज्झइ, ताहे मुक्को खामिओ य, पट्टो य सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो, सो य से विसओ दिन्नो, तप्पभिति पट्टबद्धया रायाणो जाया, पुर्व मउडबद्धा आसि, वत्ते वासारत्ते गतो राया, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठिओ, ताहे तं INIदसपुरं जाय, एवं दसपुर उप्पणं । तत्थ उप्पण्णा रक्खियज्जा।सो य रक्खिओ जंपिया से जाणति तं तत्थेव अधिज्जिओ.IN पच्छा घरे ण तीरइ पढिउंति गतो पाडलिपुत्तं, तत्थ चत्तारि वेदे संगोवंगे अधीओ सभत्तपारायणो साखापारओ जाओ, सूत्राक दीप अनुक्रम तदा भवस्कन्दभयेन दशापि राजानः भूकिपाकारान् कृत्वा स्थिताः, यत्र राजा जेमति तच प्रद्योतायापि दीयते, नबरं पर्युषणायां सूदेन पृष्टः-किमद्य जेमसि।, तदा स चिन्तयति-मार्य, सदा पृच्छति-किमद्य पृच्छये, स भणति-अध पर्युषणा, राजोपोषितः, स भणति-अहमप्युपोषितः, ममापि मातापित्तरी अयसी, न शातं मया पथा-अथ पर्युषणेति, राजे कथितं, राजा भणति-जानामि यथा पुष पूनः, किं पुनः ममैतमिन् बढे पर्युषणैव न शुध्यति, तदा मुक्तः | क्षमितश्च, पद्दश्च सौवर्णस्तेषामक्षराणां छादनानिमित्तं बद्धः, स च विषयस्तस्मै दत्तः, तत्प्रभृति बद्धपदा राजानों जाताः, पूर्व मुकुटबद्धा आसन् , मृत्ते वर्षाराने ६गतो राजा, तन यो वाणिग्वर्ग आगतः स तत्रैव स्थितः, तदा तद्दशपुरं जातम्, एवं दशपुरमुसनम् । तत्रोत्पना रक्षिताः । स च रक्षितो यस्थिता तख जानाति तत्तत्रैवाधीतवान्, पश्चाद्दे न तीर्यते पठितुमिति गतः पाटलीपुत्रं, तत्र चतुरो वेदान् साहोपात्रानधीतवान् समस्त पारायणः शाखापारगो जातः Mandiorary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आर्य रक्षितस्य प्रबन्धः ~602~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy