________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
दीप
आवश्यक- रोध इति । तत्र 'अवधिरिति' अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति
हारिभद्रीव्याख्यातमिति । तथा क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा अर्थाद्वि-18
यवृत्तिः ॥२८॥ भक्तिपरिणाम' इति द्वितीयवेयं, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधेर्वक्त
विभागः१ व्यम् । 'आनुगामुक इति द्वार' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः,एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छई (उत्तरा० अ०१२ गा०६) इत्यादि । तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं। अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वार' तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीम्रो विशुद्धा, मन्दश्चाविशुद्धः, तीब्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादायवधेर्वक्तव्यौ | हा॥ २७ ॥ द्वितीयगाथाव्याख्या-तथा 'ज्ञानदर्शन विभङ्गा' बक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं ? को या विभङ्गः ।
परस्परतश्चामीपां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् ।
क्षेत्रद्वारं' क्षेत्रविषयोऽवधिर्वक्तव्यः, संबद्धासंघद्धसंख्येयासंख्येयापान्तराललक्षणक्षेत्रावधिद्वारेणेत्यर्थः । 'गतिरिति च' है अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधी वक्तव्यमिति । तथा प्राप्तानुयोगश्च कर्त्तव्या, अनु
॥ २८॥ तनावण्यादीनीत्यत्र व्याख्यातमर्थतः, ततश्चामेसनेषु भवधिपद योजना, टिष्पनके भन्ये वाचार्या इयत्रेतिम्याख्यातं, अन्न वाऽऽवृतिस्तथा पप्रथमान्तता प्रकृति क्षेत्रपरिमाणादी योज्यतयेति च.२ प्रतिपत्तिरिया, अन्यमतापेक्षयाऽदः, व्याख्यानं चातः तम्मतसरक. अशात् ५-६
अनुक्रम
SCRED
4443
djuditurary.com
~ 59~