SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा - ], निर्युक्तिः [७६४], भंणइ य-सारक्खह एयं पवचणस्स आहारो भविस्सइ एस, तत्थ से वइरो चेव नामं कयं, ताहे संजईण दिण्णो, ताहिं सेज्जातरकुले, सेज्जातरगाणि जाहे अप्पणगाणि चेडरुवाणि व्हार्णेति मंडेति वा पीहगं वा देति ताहे तस्स पुबिं, जाहे उच्चारादी आयरति ताहे आगारं दंसेइ कूबइ वा, एवं संबइ, फासुयपडोयारो तेसिमिट्ठो, साहूवि बाहिं विहरंति, ताहे सुनंदा पमग्गिया, ताओ निकुखेवगोत्ति न देंति, सा आगंतॄण थणं देइ, एवं सो जाव तिवरिसो जातो । अन्नता साहू विहरंता आगता, तत्थ राउले बबहारो जाओ, सो भणइ-मम एयाए दिण्णओ, नगरं सुनंदाए पक्खियं, ताए बहूणि खेलणगाणि गहियाणि, रण्णो पासे वबहारच्छेदो, तत्थ पुढहोत्तो राया दाहिणतो संघो सुनंदा ससयणपरियणा वामपासे |णरवइस्स, तत्थ राया भणइ-ममकएण तुम्भे जतो चेडो जाति तस्स भवतु, पडिस्सुतं, को पढमं बाहरतु ?, पुरिसातीओ धम्मुत्ति पुरिसो वाहरतु, ततो नगरजणो आह-एएसिं संवसितो, माता सद्दावेड, अविय माता दुक्करकारिया भाष्यं [१२३...] 1 भणति च संरक्षतैनं, प्रवचनस्वाधारो भविष्यत्येषः, तत्र तस्य बन्न एव नाम कृतं तदा संवतीभ्यो दत्तः, ताभिः शय्या तरकुले, शय्यातरा बदामनभेटरूपाणि स्वपयन्ति मण्डयन्ति वा सन्यं वा ददति तदा तसै पूर्व, यदोच्चारादि भाचरति तदाऽऽकारं दर्शयति कूजति वा, एवं संवर्धते, मासुकप्रतिकारस्तेषामिष्टः साधवोऽपि बहिर्विहरन्ति तदा सुनन्दा मार्गयितुमारब्धा, ता निक्षेपक इति न ददति, साऽऽगल्य स्तन्यं ददाति एवं स यावत्रिवार्षिको जातः । अम्पदा साधवो विहरन्त आगताः, तत्र राजकुले व्यवहारो जातः, स भणति-ममैतया दक्षः, नगरं सुनन्दाया: पाक्षिकं, तथा बहूनि क्रीडनकानि गृहीतानि राज्ञः पार्श्वे व्यवहारच्छेदः, तत्र पूर्वाभिमुखो राजा दक्षिणस्यां सङ्घः सुनन्दा सस्वजनपरिजनाः वामपार्श्वे नरपतेः तत्र राजा भगति ममीकृतेन युष्माकं यतो दारको याति तस्य भवतु, प्रतिश्रुतं कः प्रथमं व्याहरतु १, पुरुषादिको धर्म इति पुरुषो व्याहरतु ततो नगरजन आह-एतेषां परिचितः माता शब्दयतु अपिचमाता दुष्करकारिका For Fasten मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 582 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy