________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
हारिभद्रीयवृत्तिः विभागः१
सुत्राक
आवश्यकता यापेक्षया चानन्ता इति, 'अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा
अंशा इति पर्यायाः, एतदुक्तं भवति-यस्मादवधेः लोकक्षेत्रासंख्येयभागादारभ्य प्रदेशवृक्ष्या असंख्येयलोकपरिमाणं ॥२७॥
उत्कृष्ट आलम्बनतया क्षेत्रमुक्त, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृया खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण | उक्तः, ज्ञेयभेदाच ज्ञानभेद इत्यतः संख्यातीताः तत्प्रकृतयः इति, तथा तैजसवारद्रव्यापान्तरालवय॑नन्तप्रदेशकाद् द्रव्यादारभ्य विचित्रवृद्धया सर्वमूर्तद्रव्याणि उत्कृष्टं विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः (पुद्गला स्तिकार्य तत्पर्यायाँश्चाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः-कारणं यासां| ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत् , ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिवृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यनराणामिति । आह-क्षायोपशमिके भावेऽवधिज्ञान प्रतिपादितं, नारकादिभवश्च औद|यिका, स कथं तासां प्रत्ययो भवतीति, अनोच्यते, ता अपि क्षयोपशमनिवन्धना एव, किंतु असावेव क्षयोपशमः तस्मि
दीप
अनुक्रम
56
M॥२७॥
कोकयाम्देन पनास्तिकायस्व क्षेत्रशब्देन चानताकापास बोधसंभवादुक्तं लोकोत्रेति. लोक एवारम्भाहा २ एतावतो लोकक्षेत्रस्थासंभवादक क्षेत्रति सामान्येन, सामयापेक्ष पर्द, न तु नापति क्षेत्रे हश्य, विहाय लोकं जीवपुत्रळयौरनवस्थानात, फळेत कोके सूक्ष्मसूक्ष्मसरार्थज्ञान. । कर्पता प्रतिद। | ग्यमसंख्ययान , न तु कदाचनाप्यनन्तान् 'माणन्ते परछह कयाइ'सि भाष्योक्तः, जवन्यतस्तु संग्येयानसमवेयांश प्रतिवयं जानाति, परं वक्ष्यमाणत्वाविना नो भवप्रत्ययावधिप्रकृतयः * ०वर्तिनोऽनन्त०५+ प्रदेशिका 1-1-५ कायांसप 1 मे 11--४-५.
~57~