SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७२६], भाष्यं [१२३...] (४०) S -ORE प्रत %454545% सूत्राक विजले वा तडीए वा खाणीए वा पेल्लियस्सेति। द्वार। तथा स्पर्श सति भिद्यते आयुर्यथा-तयाविसेणं सप्पेणं छित्तस्स, जहा वा बभदत्तस्स इत्थीरयणं, तमि मए पुत्तेण से भणियं-मए सद्धिं भोगे भुंजाहिसि, सीए भणियं-न तरसि मज्झं फरिसं विसहितए, न पत्तियइ, आसो आणिओ, सो तीए हत्थेण मुहाओ काळ जाव छित्तो, सो गलिऊण सुरक्खएण मतो, तहावि अपत्तियंतेण लोहमयपुरिसो कओ, तीए अवरुंडिओ, सोऽवि विलीणोति । द्वारं । तथा प्राणापाननिरोधे |सति भिद्यते आयुर्यथा-छगलगाणं जण्णवाडादिसु मारिजंताणं । द्वार । एवं सप्तविध भिद्यते आयुरिति । न चैतत्स र्वेषामेव, किंतु सोपक्रमायुषां न निरुपक्रमायुपामिति । तत्र-देवा नेरइया वा असंखवासाउया व तिरिमणुया । उत्तमपुरिसा य तहा चरिमसरीरा य निरुवकमा ॥१॥ सेसा संसारत्था भइया निरुवकमा व इतरे वा । सोवकमनिरुवक्कम-12 भेदो भणिओ समासेणं ॥२॥ आह-अध्यवसायादीनां निमित्तत्वापरित्यागाझेदोपन्यासो विरुध्यत इति, न, आन्तरेतरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासात्, सकलजनसाधरणत्वाच्च शास्त्रारम्भस्य, आह-ययेवमुपक्रम्यते दीप अनुक्रम १ कर्दमेन वा तव्या वा खन्था वा प्रेरितस्येति । त्वग्विषेण सर्पण स्पृष्टस्य, यथा वा ब्रह्मदत्तस्य स्त्रीरतं, तस्मिन् मते पुत्रेण तस्दै भणित-मया साधं भोगान् | भुरक्षवेति, तया भणितं न शक्रोषि मम स्पर्श बिसोवं, न प्रत्येति, अश्व आनीतः, स तया हस्तेन मुस्खास्कटी थावस्पृष्टः, स गिलित्वा (विलीय) शुक्रायेण | मृतः, तथाप्यप्रत्यायत्ता लोहमयपुरुषः कृतः, तया आलिहिसः, सोऽपि विलीन इति । अजाना यशपाटकादिषु मार्यमाणानाम् । देवा नैरविका या असंख्यवर्षायुषश्च तियाराः । उत्तमपुरुषाश्च तथा चरमशरीराच निरुपक्रमाः ॥ १॥ शेषाः संसारखा भक्का निरुपमा वा इतरे वा । सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥ JABER मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 550~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy