SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७१६], भाष्यं [१२३] (४०) %% % - -९ प्रत -१० सूत्राक 0 4 व्याख्या-निश्चयतो दुर्जेयं-को भावे कस्मिन्-प्रशस्तेऽप्रशस्ते वा वर्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततश्चानतिशयिनः बन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथमं| प्रबजितः सन्ननुपलब्धातिचार इति गाथार्थः ।। आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात् , तस्यापि च बलवत्त्वाद् , आह च भाष्यकार:ववहारोऽविशु बलवं जं छउमत्थंपि बंदई अरहा। जा होइ अणाभिण्णो जाणतो धमयं एयं ॥ १२३ ॥ (भा०) व्याख्या-व्यवहारोऽपि च बलवानेव, 'यद्' यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि वन्दते 'अर्हन्नपि' केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा !, नेत्याह-जा होइ अणाभिन्नो'त्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थः ॥ आह-यद्येवं सुतरां क्यापर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम् , आशातनाप्रसङ्गादिति, उच्यते, | एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाओ। भासंतगजेट्टगस्स उ कायच्वं होइ किइकम्मं ॥ ७१७ ॥ व्याख्या-'अत्र तु व्याख्यानस्ताववन्दनाधिकारे 'जिनवचनात्' तीर्थकरोक्तत्वात् तथा च अवन्द्यमाने सूत्राशातनादोपबहुत्वात् 'भाषमाणग्येष्ठस्यैव' प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं ?, कर्त्तव्यं भवति 'कृतिकर्म वन्दनमिति गाधार्थः ।। * प्रामोतीत्यतः प्र० दीप अनुक्रम JABERatanihi andiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~542~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy