SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७०२], भाष्यं [१२२...] (४०) आवश्यक यवृत्ति २६८॥ प्रत सुत्रांक गहणं तप्पडमतया मुत्ते अत्थे य तदुभए चेव । अस्थग्गहणंमि पाय एस विही होइ णायवो ॥ ७०२॥ हारिभद्री गाथाद्वयं निगदसिद्धमेव । नवरं-प्रायोग्रहणं सूत्रग्रहणेऽपि कश्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थम् ॥ साम्प्रतमधिकृतविधिप्रदर्शनाय द्वारगाथामाह A विभागा मजणणिसेज्जअक्खा कितिकमुस्सग्ग बंदणं जेडे । भासंतो होई जेट्टो नो परियारण तो वन्दे ॥ ७०३॥ एतद्व्याचिख्यासयैवेदमाहठाणं पमज्जिऊणं दोण्णि निसिजाउ होंति कायब्बा।एगा गुरुणो भणिया वितिया पुण होंति अक्खाणं ॥ ७०४॥ निगद सिद्धा, नबरम्-'अक्वाण ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्त्तव्येत्युत्सर्गः ॥ व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारव्याचिख्यासयाऽऽह दो घेव मत्तगाइं खेले तह काइयाए बीयं तु । जावइया य सुणेती सव्वेऽवि य ते तु वंदति ॥ ७०५ ॥ निगदसिद्धैव, नवरं मात्रक-समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृतव्याख्यानोत्थानानुत्थानाभ्यां पलिपन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम् । अधुना कायोत्सर्गद्वारं व्याचिख्यासुराह सव्ये काउस्सर्ग करेंति सव्वे पुणोऽवि चंदंति । णासपणे णाइदूरे गुरुवयणपडिच्छगा होति ॥ ७०६॥ व्याख्या-सर्वे श्रोतारः 'श्रेयांसि बहुविनानी'तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, ते 8 दीप अनुक्रम C २६८॥ Jaintain मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 539~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy