SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५७३], भाष्यं [११९...] (४०) ॥२३६॥ प्रत सुत्रांक -15% न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः ॥५७३। उक्तमानुषङ्गिक, प्रकृतद्वारमधिकृत्याहउत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते, यवृत्तिः धम्मोदएण रूवं करति रूवस्सिणोऽवि जइ धम्म । गिज्शवओ य सुरूवो पसंसिमो तेण रूवं तु ॥६७४॥ व्याख्या-दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिःप्रवर्तते, तथा 'माह्यवाक्यच' आदेयवाक्यश्च सुरूपो भवति, चन्दात् श्रोतृरूपाचभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः॥ ५७१ ॥ द्वारम् । अथवा पृच्छेति भगवान् देवनरतिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यव|च्छित्तिं करोतीति !, उच्यते, युगपत् , किमित्याह| कालेण असंखणवि संखातीताण संसईणं तु ।मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥५७५ ॥ व्याख्या-कालेनासयेयेनापि समातीतानां संशयिना-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः।-क्रमव्या-18 करणदोषात्, अतो युगपत् व्यागृणातीति गाथार्थः ॥ ५७५ ॥ युगपळ्याकरणगुणं प्रतिपिपादयिषुराहसब्वत्थ अविसमत्तं रिहिविसेसो अकालहरणं च । सवण्णुपचओऽवि य अचिंतगुणभूतिओ जुगर्व ॥१७॥ R२३६॥ व्याख्या-'सर्वत्र' सर्वसत्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेपरहितस्य तुल्यकालसंशयिनां 18 युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात् , सामान्यकेवलिनां तत्प्रसङ्ग इति चेत् , न, तेषामित्थं दीप 45 अनुक्रम JISEX Surajaneiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 475~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy